ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page401.

Satthāraṃ ekaṃ upāsikaṃ anussavappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare kulagehe nibbatti, kālītissā nāmaṃ akaṃsu. Sā vayappattā kuraragharanagare kulagehaṃ gatā. Athassā saṃvāsena gabbho patiṭṭhahi. Sā paripuṇṇagabbhā "paresaṃ gehe gabbhavuṭṭhānannāma appaṭirūpan"ti attano kulanagarameva gantvā rattibhāgasamanantare attano pāsādassa upariākāse ṭhitānaṃ sātāgirahemavatānaṃ ratanattayassa vaṇṇaṃ kathentānaṃ kathaṃ sutvā anussavādikapasāde 1- uppādetvā satthu adassaneneva sotāpattiphale patiṭṭhāsi, aparabhāge panassā gabbhavuṭṭhānaṃ ahosi. 2- Sabbaṃ vatthuṃ heṭṭhā vitthāritameva. Aparabhāge pana satthā jetavane bhikkhusaṃghamajjhe nisīditvā upāsikāyo ṭhānantaresu ṭhapento imaṃ upāsikaṃ anussavappasannānaṃ aggaṭṭhāne ṭhapesīti. Dasasuttaparimāṇāya upāsikāpāliyā vaṇṇanā niṭṭhitā. Ettāvatā ca manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya sabbāpi etadaggapālivaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. anussavādhigatappasādaṃ, cha.,i. anussavikappasādaṃ 2 cha.Ma.,i. ahosīti


             The Pali Atthakatha in Roman Book 14 page 401. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=9606&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=9606&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=152              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=681              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=681              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]