ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page255.

Vaṭṭati. Puthuttārammaṇaṃ pahāya ekekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti. Sannisīdatīti suṭṭhu nisīdati. Ekodibhāvo hotīti 1- ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati. Santotiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhiladdho. 2- Ekaggabhāvaṃ gatattā ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena 3- kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritavato. Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti. Idānissa khīṇāsavassa sato abhiññāpaṭivedhaṃ 4- dassento yassa yassa cātiādimāha. Tattha abhiññāsacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa. Sati sati āyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe jhānādibhede 5- sati satikāraṇe. Tassa 6- vitthārato pana ayaṃ abhiññākathā visuddhimagge 7- vuttanayeneva veditabbā. Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.


             The Pali Atthakatha in Roman Book 15 page 255. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5920&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=5920&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=541              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6647              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6856              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6856              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]