ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page286.

Maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto. Sesapadadvayaṃ imasseva vevacanaṃ. Sabbametaṃ 1- vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi "ayaṃ nāma dhammo tayā anabhisambuddho"ti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato "sabhāvabuddhoyeva vata 2- samāno ahaṃ buddhosmīti vadāmī"ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya "khemappatto"tiādimāha. Evaṃ sabbattha attho veditabbo. Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammā adhippetā. 3- Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana te atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vinaye vuttanayeneva 4- veditabbaṃ. Vādapathāti vādāyeva. Puthūti bahū. Sitāti upanibaddhā abhisaṅkhatā. Athavā puthussitāti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ nissitāti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantīti te vādapathā na bhavanti bhijjanti vinassanti. Dhammacakkanti desanāñāṇassapi paṭivedhañāṇassapi etaṃ nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalīti sakalalokuttara- samannāgato. 5- Tādisanti tathāvidhaṃ. @Footnote: 1 cha.Ma. sabbampetaṃ 2 Ma. ca 3 cha.Ma. methunadhammo adhippeto @4 cha.Ma. sesaṃ vuttanayeneva 5 Ma. sakalo kusalasamannāgato, cha. sakalaguṇasamannāgato


             The Pali Atthakatha in Roman Book 15 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6612&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=6612&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]