ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page340.

Paṭinissaṭṭhāti iminā padena saddhiṃ yojanā kātabbā. Iti saccaparāmāso diṭṭhiṭṭhānā samussayāti iti saccaṃ iti saccanti gahaṇaparāmāso ca diṭṭhisaṃkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā upagantvā ṭhitattā samussayāti vuccanti te sabbepi. Idha ṭhatvā diṭṭhiṭṭhānā samūhatāti iminā padena saddhiṃ yojanā kātabbā. Kassa pana etā esanā paṭinissaṭṭhā ete ca diṭṭhiṭṭhānā samūhatāti. Sabbarāgavirattassa taṇhakkhayavimuttino yo hi sabbarāgehi virato taṇhakkhaye parinibbāne pavattāya arahattaphalavimuttiyā samannāgato tassa esanā paṭinissaṭṭhā diṭṭhiṭṭhānā ca samūhatā. Save santoti so evarūpo kilesasantatāya santo. Passaddhoti dvīhi kāyacittapassaddhīhi passaddho. Aparājitoti sabbakkilese jinitvā ṭhitattā kenaci aparājito. Mānābhisamayāti mānassābhisamayena. Buddhoti cattāri saccāni bujjhitvā ṭhito. Iti imasmiṃ suttepi gāthāsupi khīṇāsavova kathitoti.


             The Pali Atthakatha in Roman Book 15 page 340. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7870&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=7870&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2169              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]