ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page391.

Ekacittakkhaṇikamaggasseva āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgamanti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā. Samathaṃ bhāvetīti, pakatiyā vipassanālābhī vipassanāya ṭhatvā samādhiṃ uppādetīti attho. Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjatīti. Kathaṃ? paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evamayaṃ 1- samathavipassanaṃ yuganaddhaṃ bhāveti nāma. Dhammuddhaccaviggahitanti samathavipassanādhammesu dasavipassanūpakkilesasaṅkhātena uddhaccena viggahitaṃ, suggahitanti attho. So āvuso samayoti iminā sattānaṃ sappāyānaṃ paṭilābhakālo kathito. Yantaṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatīti ārammaṇavasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti 2- sammā ādhiyati suṭṭhapitaṃ hoti. Sesamettha uttānatthamevāti. Paṭipadāvaggo dutiyo. @Footnote: 1 Ma. evamassa 2 Sī. santiṭṭhati patiṭṭhāti


             The Pali Atthakatha in Roman Book 15 page 391. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8981&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=8981&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=528              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6198              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6355              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]