ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page77.

Tesu yena kenaci parititto ākaṇṭhappapamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti attho. Sesesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ puthusamaṇabrāhmaṇappavādānanti ye aññesaṃ puthusamaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetīti na paṭṭheti, te kathiyamāne sotuṃpi na icchati. Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti sālipiṭṭhaṃ bhajjetvā 1- catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva. Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ. Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa. Surabhigandhanti sugandhagandhaṃ. 2- Darathādayo ca 3- vaṭṭadarathā vaṭṭakilamathā vaṭṭapariḷāhāeva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yaṃ ca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.


             The Pali Atthakatha in Roman Book 16 page 77. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1719&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=1719&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5552              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]