ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page137.

Sabbaparissaye abhibhavitvā sovacassatāya sanāthamattānaṃ katvā samaṇadassanena paṭipattiyogaṃ 1- passantā, dhammasākacchāya kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā indriyasaṃvaratapena sīlavisuddhiṃ patvā 2- samaṇadhammabrahmacariyena cittavisuddhiṃ patvā 2- tato aparā ca catasso visuddhiyo sampādetvā, 3- imāya paṭipadāya ariyasaccadassanapariyāyaṃ 4- ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhayaṃ 5- nibbānaṃ sacchikaronti, yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti, ye ca khemino honti, te sabbattha ekenapi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha bhagavā:- "etādisāni katvāna sabbatthamaparājitā. Sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttaman"ti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya maṅgalasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma., i. paṭipattipayogaṃ 2-2 cha.Ma., i. ayaṃ saddo na dissati @3 cha.Ma. sampādentā 4 Sī. ariyasaccadassanapariyosānaṃ 5 i. arahattaphalasaṅkhātaṃ


             The Pali Atthakatha in Roman Book 17 page 137. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=3625&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=3625&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=41              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=45              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=45              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]