ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page191.

Vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā ca katā uḷārā, buddhappamukhañca bhikkhusaṃghaṃ annapānādīhi santappentena bhikkhūnaṃ balamanuppadinnaṃ, anukampādiguṇa- parivārañca cāgacetanaṃ nibbattenatena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento:- "so ñātidhammo ca ayaṃ nidassito petānapūjā ca katā uḷāRā. Balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan"ti imāya gāthāya desanaṃ pariyosāpeti. Athavā "so ñātidhammo ca ayaṃ nidassito"ti iminā gāthāpadena bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha sandassanaṃ. Petānapūjā ca katā uḷārāti iminā samādapesi. Uḷārāti pasaṃsanameva hi ettha punappunaṃ pūjākaraṇena samādapanaṃ. Balañca bhikkhūnamanuppadinnanti iminā samuttejeti. Bhikkhūnaṃ balānuppadānameva hi ettha evaṃ dānaṃ, balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ anappakanti iminā sampahaṃseti. Puññapasavanakittanameva 1- hi ettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajanato sampahaṃsananti veditabbaṃ. Desanāpariyosāne ca pittivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi bhagavā devamanussānaṃ idameva tirokuḍḍaṃ desesi. Evaṃ yāva sattamadivasā tādiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya tirokuḍḍasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. puññappasutakittanameva


             The Pali Atthakatha in Roman Book 17 page 191. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=5056&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=5056&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=155              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]