ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page465.

Itthīrūpā .pe. Itthīphoṭṭhabbā evaṃ na vaṭṭanti etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya sāsapena saddhiṃ sineruṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ uppādetvā kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ natthi ettha dosoti sabbaññutaññāñena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmītiādiṃ. Aṭṭhikaṅkalūpamātiādimhi aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasapaṭibhayaṭṭhenāti. Ayamettha saṅkhepo. Vitthāro pana papañcasūdaniyaṃ majjhimaṭṭhakathāyaṃ gahetabbo. Evaṃ byā khoti evaṃ viya kho. Sesamettha pubbe vuttanayattā uttānameva. Samanubhāsanasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 465. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9806&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=9806&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]