ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

page74.

Sandhicchedo. Kusalākusalakammavījassa khīṇattā nibbattanāvakāso hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa katattā sabbāsā iminā vantāti vantāso. Yo pana evarūpo naro, sa ve paṭividdhalokuttaradhammatāya purisesu uttamabhāvampattoti purisuttamoti. Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sesamahājanassāpi sātthikā dhammadesanā ahosīti. Sārīputtattheravatthu. ---------- 9. Khadiravaniyarevatattheravatthu. (79) "gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi. Āyasmā hi sārīputto sattāsītikoṭidhanaṃ pahāya pabbajitvā "cālā, upacālā, sīsupacālāti tisso bhaginiyo "cundo, upasenoti ime dve bhātaro pabbājesi. Revatakumāro ekova gehe avasiṭṭho. Athassa mātā cintesi "mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso bhaginiyo dve ca bhātaro pabbājesi, revato ekova avasiṭṭho; sace imaṃpi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati;

--------------------------------------------------------------------------------------------- page75.

Daharakāleyeva naṃ gharāvāsena bandhissāmīti. Sārīputtattheropi paṭikacceva bhikkhū āṇāpesi "sace āvuso revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha; mama mātāpitaro micchādiṭṭhikā, kintehi āpucchitehi, ahameva tassa mātā ca pitā cāti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samajātike kule kumārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnaṃpi ñātakesu sannipatitesu, udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā "tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva ammāti āhaṃsu. Revatakumāro "ko nu kho imissā ayyikāya diṭṭhadhammoti cintetvā "katarā imissā ayyikāti pucchi. Atha naṃ āhaṃsu "tāta kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valitatacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikāti. "kiṃ pana ayaṃpi evarūpā bhavissatīti. "sace jīvissati, bhavissati tātāti. So cintesi "evarūpaṃpi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, idaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatīti. Atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu. So thokaṃ gantvā sarīrakiccaṃ apadisitvā "ṭhapetha tāva

--------------------------------------------------------------------------------------------- page76.

Yānaṃ, otaritvā āgamissāmīti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhitvā punapi tatheva akāsi. Athassa ñātakā "addhā imassa uṭṭhānāni vattantīti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā teneva apadesena otaritvā "tumhe pājentā purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmāti vatvā otaritvā gumbābhimukho ahosi. Ñātakāpissa "pacchato āgamissatīti saññāya yānaṃ pājentā agamaṃsu. Sopi tato palāyitvā, ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha "pabbājetha maṃ bhanteti. "āvuso tvaṃ sabbālaṅkārappaṭimaṇḍito, mayaṃ te rāputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ taṃ pabbājessāmāti. "tumhe maṃ bhante na jānāthāti. "na jānāmāvusoti. "ahaṃ upatissassa kaniṭṭhabhātikoti. "ko esa upatisso nāmāti. "bhante bhadantā mama bhātaraṃ `sārīputtoti vadanti, tasmā `upatissoti vutte, na jānantīti. "kiṃ pana sārīputtattherassa kaniṭṭhabhātikoti. "āma bhanteti. "tenahi ehi, bhātarā te anuññātamevāti vatvā tassa ābharaṇāni omuñcāpetvā ekamante ṭhapāpetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi "bhante `āraññakabhikkhūhi kira revato pabbājitoti sāsanaṃ pahiṇiṃsu,

--------------------------------------------------------------------------------------------- page77.

Gantvā taṃ passitvā āgamissāmīti. Satthā "adhivāsehi tāva sārīputtāti gantuṃ nādāsi. Thero puna katipāhaccayena satthāraṃ āpucchi. Satthā "adhivāsehi tāva sārīputta, mayaṃpi gamissāmāti neva gantuṃ adāsi. Sāmaṇeropi "sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā pakkosāpessantīti tesaṃ bhikkhūnaṃ santikā yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikañcaramāno tato tiṃsayojanikaṭṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. Satthā "mayaṃpi gamissāma sārīputtāti pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha "bhante revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito; katarena gacchāmāti. "sīvalī pana ānanda amhehi saddhiṃ āgatoti. "āma bhanteti. "sace sīvalī āgato, ujumaggameva gaṇhāhīti. Satthā kira "ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhathāti avatvā "tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ etanti ñatvā "sace sīvalī āgato, ujumaggaṃ gaṇhāhīti āha. Satthari pana taṃ maggaṃ paṭipanne, devatā "amhākaṃ ayyassa sīvalittherassa sakkāraṃ

--------------------------------------------------------------------------------------------- page78.

Karissāmāti cintetvā ekekayojane vihāre 1- kāretvā ekayojanato uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā "amhākaṃ ayyo sīvalitthero kahaṃ nisinnoti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherasseva puññaṃ anubhavamāno agamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni pañca caṅkamanasatāni pañca rattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi. Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu "ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā `sārīputtassa kaniṭṭhoti mukholokanakiccaṃ karonto evarūpassa navakammikassa santikaṃ āgatoti. Satthāpi taṃ divasaṃ paccūsakāle lokaṃ olokento te bhikkhū disvā tesaṃ cittavāraṃ aññāsi; tasmā tattha māsamattaṃ vasitvā nikkhamanadivase, yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanā ca pammussanti; tathā adhiṭṭhahitvā nikkhamanto vihārupacārato bahi nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū "mayā idañcidañca pammuṭṭhaṃ, mayāpi pammuṭṭhanti ubhopi nivattitvā taṃ ṭhānaṃ @Footnote: 1. Sī. Yu. vihāraṃ.

--------------------------------------------------------------------------------------------- page79.

Asallakkhetvā khadirarukkhakaṇṭakehi vijjhiyamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. Satthāpi bhikkhusaṅghaṃ ādāya puna māsamattameva sīvalittherassa puññaṃ anubhavamāno gantvā pubbārāmaṃ pāvisi. Atha te mahallakabhikkhū pātova mukhaṃ dhovitvā "āgantukabhattadāyikāya visākhāya ghare yāguṃ pivissāmāti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. Atha ne visākhā pucchi "tumhe hi bhante satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthāti. "āma upāsiketi. "ramaṇīyaṃ bhante therassa vasanaṭṭhānanti. "kuto tassa ramaṇīyatā, setakaṇṭakakhadirarukkhagahanaṃ petānaṃ 1- nivāsanaṭṭhānasadisaṃ upāsiketi. Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā tesaṃpi yāgukhajjakāni datvā tatheva pucchi. Te āhaṃsu "na sakkā upāsike vaṇṇetuṃ, sudhammādevasabhāsadisaṃ, iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhānanti. Upāsikā cintesi "paṭhamaṃ āgatabhikkhū aññathā vadiṃsu, ime aññathā vadanti; paṭhamaṃ āgatabhikkhū kiñcideva pammussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantīti attano paṇḍitabhāvena etamatthaṃ ñatvā "satthu āgamanakāle pucchissāmīti aṭṭhāsi. Tato muhuttasseva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ @Footnote: 1. Yu. tāpasānaṃ.

--------------------------------------------------------------------------------------------- page80.

Sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi "bhante tumhehi saddhiṃ gatabhikkhūsu ekacce `revatattherassa vasanaṭṭhānaṃ khadiragahanaṃ araññanti vadanti, ekacce `ramaṇīyanti vadanti; kinnu kho etanti. taṃ sutvā satthā "upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "gāme vā yadivāraññe ninne vā yadi vā thale yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti. Tattha "kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva; tesaṃ hi dibbappaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti; tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti. Taṃ bhūmirāmaṇeyyakanti: so bhūmippadeso ramaṇīyoevāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni 1- mātu kucchiyaṃ vasi, kena niraye paci, kena evaṃ lābhaggayasaggappatto jātoti. Satthā taṃ kathaṃ sutvā "bhikkhave kiṃ kathethāti pucchitvā, "bhante idannāmāti vutte, tassāyasmato pubbakammaṃ kathento āha @Footnote: 1. khuddakanikāyassa udāne pana suppavāsā koliyadhītā satta vassāni @gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhāti dissati.

--------------------------------------------------------------------------------------------- page81.

"bhikkhave ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi "āgantvā mayhaṃ dāne sahāyakā hontūti. Te tathā katvā "raññā dinnadānato atirekataraṃ dassāmāti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ dānaṃ disvā "ito adhikataraṃ dassāmīti punadivase satthāraṃ nimantesi. Neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā chaṭṭhe vāre "svedāni, yathā `imesaṃ dāne idannāma natthīti na sakkā [1]- vattuṃ; evaṃ dānaṃ dassāmāti cintetvā punadivase dānaṃ paṭiyādetvā "kinnu kho ettha natthīti olokentā allamadhumeva nāddasaṃsu. Pakkamadhu pana bahu atthi. Te allamadhussatthāya catūsu nagaradvāresu cattāri sahassāni gāhāpetvā pahiṇiṃsu. Atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya "gāmabhojakassa dassāmīti nagaraṃ pāvisi. Madhuatthāya gato taṃ disvā "ambho vikkīṇiyaṃ madhunti pucchi. "na vikkīṇiyaṃ sāmīti. "handa imaṃ kahāpaṇaṃ gahetvā dehīti. So cintesi "idaṃ madhupaṭalaṃ pādamattaṃpi nāgghati; ayaṃ pana kahāpaṇaṃ deti, @Footnote: 1. Sī. Ma. Yu. etthantare "hotīti atthi.

--------------------------------------------------------------------------------------------- page82.

Bahukahāpaṇako maññe; mayā vaḍḍhetuṃ vaṭṭatīti. Atha naṃ "na demīti āha. "tenahi dve kahāpaṇe gaṇhāhīti. "dvīhipi na demīti. Evaṃ tāva vaḍḍhesi; yāva so "tenahi imaṃ sahassaṃ gaṇhāhīti bhaṇḍikaṃ upanesi. Atha naṃ so āha "kinnu kho tvaṃ ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi; pādaṃpi anagghantaṃ 1- madhuṃ `sahassaṃ gahetvā dehīti vadesi, kinnāmetanti. "jānāmahaṃ bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmīti. "kiṃ kammaṃ sāmīti. "amhehi vipassissa sammāsambuddhassa aṭṭhasaṭṭhisamaṇasatasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi; tasmā evaṃ gaṇhāmīti. "evaṃ sante nāhaṃ mūlena dassāmi, sace ahaṃpi dāne pattiṃ labhāmi, dassāmīti. So gantvā nāgarānaṃ etamatthaṃ ārocesi. Nāgarā tassa saddhāya balavabhāvaṃ ñatvā "sādhu pattiko hotūti paṭijāniṃsu. Te buddhappamukhaṃ bhikkhusaṅghaṃ nisiṃdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi. So taṃpi dadhiṃ pātiyaṃ ākiritvā tena madhunā sandetvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ sampāpuṇi. Uttariṃpi avasiṭṭhaṃ ahosiyeva. "evaṃ thokaṃ kathaṃ tāva bahunnaṃ pāpuṇīti na cintetabbaṃ. Taṃ hi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo. @Footnote: 1. Ma. na agghanakaṃ.

--------------------------------------------------------------------------------------------- page83.

Cattāri 1- hi "acinteyyānīti vuttāni, tāni 2- cintento ummādasseva bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyuhapariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. So "ekaṃ nagaraṃ gaṇhissāmīti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi "rajjaṃ vā dentu yuddhaṃ vāti. Te "neva rajjaṃ dassāma na yuddhanti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti. Itaropi cattāri mahādvārāni rakkhanto sattadivasasattamāsādhikāni 3- satta vassāni nagaraṃ uparundhi. Athassa mātā "kiṃ me putto karotīti pucchitvā "idannāma devīti taṃ pavattiṃ sutvā "bālo mama putto, gacchatha, tassa `cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethāti. So mātu sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. So imaṃ kammaṃ katvā āyuhapariyosāne avīcimhi nibbattitvā, yāvāyaṃ mahāpaṭhavī yojanamattaṃ ussannā; tāva niraye pacitvā, catunnaṃ cūḷadvārānaṃ pihitattā tato cuto etissāeva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasi, satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ bhikkhave sīvalī tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ @Footnote: 1. aṅ. catukka. 21/104. 2. yāni [?]. @3. sattamāsādhikānīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page84.

Kālaṃ niraye pacitvā catunnaṃ cūḷadvārānaṃ pihitattā tassāyeva mātu kucchimhi paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchimhi vasi, navamadhuno dinnattā lābhaggayasaggappatto jātoti. Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "aho sāmaṇerassa lābho, aho puññaṃ, yena ekena pañcannaṃ bhikkhusatānaṃ pañca kūṭāgārasatāni katānīti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "bhikkhave mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ; ubhayamassa pahīnanti vatvā brāhmaṇavagge imaṃ gāthamāha "yodha puññañca pāpañca ubho saṅgaṃ upaccagā, asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇanti. Khadiravaniyarevatattheravatthu. ---------- 10. Aññataritthīvatthu. (80) "ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi. Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇuyyānaṃ pavisitvā samaṇadhammaṃ karoti. Atha ekā nagarasobhinī itthī purisena saddhiṃ "ahaṃ asukaṭṭhānnāma

--------------------------------------------------------------------------------------------- page85.

Gamissāmi, tattha āgaccheyyāsīti saṅketaṃ katvā agamāsi. So puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā "ayaṃ purisoeva, imassa cittaṃ mohessāmīti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego uppajjitvā sakalasarīraṃ phari. So "kinnu kho idanti cintesi. Satthāpi "mama santikā kammaṭṭhānaṃ gahetvā `samaṇadhammaṃ karissāmīti gatassa bhikkhuno kā nu kho pavattīti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi "bhikkhu kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotīti, evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha "ramaṇīyāni araññāni, yattha na ramatī jano, vītarāgā ramessanti, na te kāmagavesinoti. Tattha "araññānīti: supupphitataruṇavanasaṇḍamaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti: yesu araññesu vikasitesu viya padumavanesu gāmamakkhikā kāmagavesako jano na ramati. Vītarāgāti: vītarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃkāraṇā?

--------------------------------------------------------------------------------------------- page86.

Na te kāmagavesinoti: yasmā te kāmagavesino na hontīti attho. Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti. Aññataritthīvatthu. Arahantavaggavaṇṇanā niṭṭhitā. Sattamo vaggo. ----------


             The Pali Atthakatha in Roman Book 21 page 74-86. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=21&A=1520&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=21&A=1520&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=503              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=503              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]