ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page340.

"ajjatagge"tiādivacanaṃ avoca. Tenāha "ajja bhante devadatto saṃghaṃ bhindissatī"ti. Yato avocumhā "bhedakarānaṃ sabbesaṃ devadattena sajjitattā"ti. Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ atekicchaṃ devadattena nibbattiyamānaṃ saṃghabhedakammaṃ sabbākārato viditvā. Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisasabhāgavisabhāgapaṭipattivasena pana sukusalāti idamatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu, sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekabuddhena sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti tameva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena sukaraṃ sukhena kātuṃ sakkuṇeyya. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi taṃ taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesanti satthā dīpeti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 340. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7615&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=7615&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3422              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]