ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page50.

Vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāya na punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajeṭṭhakappahānekaṭṭhehi avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ kāmadhātusaṅkhātaṃ lobhaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi. Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā suttena pakāsito attho. Apisaddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ, gāthāya pana dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva nayo ito paresupi suttesu. Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakavaṇṇanāya paṭhamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 50. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1089&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=1089&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4725              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]