ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page242.

Yasmā sabbasaṅkhatavimuttattā "vimokkho"ti sabbakilesasantāpavūpasamanaṭṭhānatāya "santipadan"ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā "pariññāyā"ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni "phuṭṭho vimokkho manasā, santipadamanuttaran"ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho:- samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti. Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññāhi nibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca 1- āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṃ gatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ 2- punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi. Catutthasuttavaṇṇanā niṭaṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 242. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5331&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=5331&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5605              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]