ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page410.

Sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti sammā hetunā nayena avekkhitā, aniccādivasena vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti:- upari tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandha- saṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā samanupassitā bhaveyyāti. Cetosamathasāmīcinti cittasaṅkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca. Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā āhu ācikkhanti kathenti. Sesaṃ vuttanayameva. Dvādasamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 410. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=9102&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=9102&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6622              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]