ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page246.

Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā. [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti. [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati. [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānamevāti. Paratthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya 2 Sī. anuppageva sayanato uṭṭhitaṃ, @ i. anuppageva sayanato uṭṭhānaṃ 3 Sī. pasādupadassanatthañca @ Ma. pasādānurūpadassanatthañaca 4 cha.Ma. abhitthavitvā abhitthavitvā


             The Pali Atthakatha in Roman Book 28 page 246. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=5814&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=5814&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7410              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7371              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]