ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page161.

"aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho"tiādinā nayena, rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha:- "so khvāhaṃ āvuso sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato animittānusāri viññāṇaṃ hotī"ti. 1- Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ 2- paṭilabhitvā "aniccasaññino meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī"ti 3- evamādinānukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāyi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi. Ito paraṃ 4- "itthaṃ sudaṃ bhagavā"tiādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya rāhulasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 saṃ.saḷā. 18/523/330 (syā) 2 ka. animittasaññī @3 aṅ.navaka. 23/3/296, khu.u. 25/31/143 4 cha.Ma. tato paraṃ


             The Pali Atthakatha in Roman Book 29 page 161. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3611&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=3611&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8090              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]