ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page168.

[355] Idāni taṃ saṅkhyeyyakāraṃ pakāsento "sampannaveyyākaraṇan"ti gāthamāha. Tassattho:- tathā hi tava bhagavā idaṃ samujjapaññassa 1- tattha tattha samuggahitaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, "santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase paṭhaviṃ pavisissatī"ti evamādīsu aviparītaṃ diṭṭhaṃ, tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha:- ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati. [356] Parovaranti 2- imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutampavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. "sutassaṃ vassā"tipi pāṭho, vuttappakārassa saddāyatanassa 3- vuṭṭhiṃ vassāti attho. [357] Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento:- "yadatthikaṃ brahmacariyaṃ acārī kappāyano kaccissa taṃ amoghaṃ nibbāyi so ādu saupādiseso yathā vimutto ahu taṃ suṇomā"ti gāthamāha. Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti "kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā"ti pucchati. Sesamettha pākaṭameva. @Footnote: 1 cha.Ma.,i. samujjupaññassa 2 Ma. varāvaranti 3 ka. saḷāyatanassa

--------------------------------------------------------------------------------------------- page169.

[358] Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto:- "acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ atāri jātiṃ maraṇaṃ asesaṃ iccabravī bhagavā pañcaseṭṭho"ti gāthamāha. Tattha purimapadassa tāva attho:- yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhā dīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa "sotan"tipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti vaṅgīsena puṭṭho bhagavā evaṃ avoca 1- pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativiya seṭṭhehi 2- cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ. [359] Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso "esa sutvā"tiādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca sattamo ca uttamaṭṭhena, vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva. [360] Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha "yathāvādī tathākārī, ahu buddhassa sāvako"ti. Maccuno jālaṃ tatanti taṃ 3- @Footnote: 1 cha.Ma. etadavoca 2 cha.Ma.,i. ativisiṭṭhehi 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page170.

Tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. "tathā māyāvino"tipi keci vadanti, 1- tesaṃ yo anekāhi māyāhi anekakkhattumpi bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo. [361] Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ hi upādātabbaṭṭhena idha "upādānan"ti vuttaṃ, tasseva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhīyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nigrodhakappasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 29 page 168-170. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3770&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=3770&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8110              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]