ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page299.

[643] Vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [644] Yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho. [645] Yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, 1- taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho. [646] Yo idha loke chadvārikaṃ taṇhaṃ gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [647] Mānusakaṃ yoganti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [648] Ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ. Nirupadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. @Footnote: 1 ka. pabbajati, evamuparipi

--------------------------------------------------------------------------------------------- page300.

[649] Yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhugatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. [650] Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho. [651] Pureti atītakkhandhesu. Pacchāti anāgatakkhandhesu. Majjheti paccuppannesu. Kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ, kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho. [652] Acchambhitattena 1- usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ, vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [653] Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, tamahaṃ brāhmaṇaṃ vadāmīti attho. [654] Evaṃ bhagavā guṇato brāhmaṇaṃ vatvā "ye `jātito 2- brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, 3- sā ca nesaṃ diṭṭhi duddiṭṭhī"ti dassento "samaññā hesā"ti gāthādvayamāha. Tassattho:- yadidaṃ "brāhmaṇo khattiyo bhāradvājo vāseṭṭho"ti nāmagottaṃ @Footnote: 1 ka. acchambhitaṭṭhena 2 ka. yonito 3 ka. vohāramajānantā

--------------------------------------------------------------------------------------------- page301.

Pakappitaṃ, samaññā hesā lokasmiṃ, paññatti vohāramattanti veditabbaṃ. Kasmā? yasmā sammuccā samudāgataṃ samanuññāya 1- āgataṃ. Etaṃ 2- hi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce taṃ evaṃ pakappeyyuṃ, na koci kañci disvā "ayaṃ brāhmaṇo"ti vā "bhāradvājo"ti vā jāneyya. [655] Evaṃ pakappitaṃ cetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, "pakappitaṃ nāmagottaṃ, nāmagottamattametaṃ saṃvohārattaṃ 3- pakappitan"ti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrūhanti 4- "jātiyā hoti brāhmaṇo"ti, ajānantāyeva evaṃ vadantīti vuttaṃ hoti. [656-7] Evaṃ "ye ca 5- `jātito brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī"ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento "na jaccā"tiādimāha. Tattha "kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo"ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ "kassako kammunā"ti- ādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā. [659] Paṭiccasamuppādadassāti "iminā paccayena evaṃ hotī"ti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā. [660] "kammunā vattatī"ti gāthāya pana "loko"ti vā "pajā"ti vā "sattā"ti vā ekoyeva attho, vacanamattameva ca nānaṃ. 6- Purimapadena cettha @Footnote: 1 Ma. samaññāya 2 cha.Ma.,i. taṃ 3 ka. saḷyohāramattaṃ @4 cha.Ma. te pabruvanti 5 cha.Ma. ayaṃ saddo na dissati 6 i. vacanamatte bhedo

--------------------------------------------------------------------------------------------- page302.

"atithi brahmā mahābrahmā .pe. Seṭṭho sajjitā vasī pitā bhūtabhabyānan"ti 1- imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu uppajjati loko, na tassa koci sajjitāti. 2- Dutiyena "evaṃ kammunā uppannopi ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī"ti dasseti. Tatiyena tamevatthaṃ nigameti "evaṃ sabbathāpi kammanibandhanā sattā sammeneva baddhā hutvā pavattanti, na aññathā"ti. Catutthena tamevatthaṃ 3- upamāya vibhāveti rathassāṇīva yāyatoti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, 4- evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho 5- uppajjati nappavattati. [661] Idāni yasmā kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento "tapenā"ti gāthādvayamāha. Tattha tapenāti indriyasaṃvarena. Brahmacariyenāti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenāti sīlena. Damenāti paññāya. Etena seṭṭhaṭṭhena 6- brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇabhāvoti 7- vuttaṃ hoti. "brahmānan"tipi pāṭho, tassattho:- brahmaṃ ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti. [662] Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ceva sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca @Footnote: 1 dī.Sī. 9/42/18 2 cha.Ma. tassa ko sajjitāti @3 cha.Ma. tamatthaṃ 4 ka. anibandhāya 5 ka. tato naṃ anibandhano @6 Sī.,i. seṭṭhena seṭṭhaṭṭhena 7 Sī.,i. brahmabhāvoti

--------------------------------------------------------------------------------------------- page303.

Sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ vuttanayamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya vāseṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 29 page 299-303. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6737&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=6737&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9256              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9333              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]