ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Khuradhārā 1- paṭipāṭiyā ṭhapitā viya tiṭṭhati, 2- tena sā "tiṇhadhārā khuradhārā"ti
vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ
upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.
      [681] Sāmā sabalāti etaṃ parato "soṇā"ti iminā yojetabbaṃ.
Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇāti
kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, "mahāgijjhā"ti eke.
Kulalāti kulalapakkhino, "senānametaṃ nāman"ti eke. Vāyasāti akaṇhā
kākā. Idampi devadūte avuttakammakaraṇaṃ. Tattha vuttānipi pana kānici 3-
idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti
veditabbāni.
      [682] Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto "kicchā
vatāyan"ti gāthamāha. Tassattho:- kicchā vata idha narake nānappakārakammakaraṇabhedā
vutti, yaṃ jano passati 4- kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā
vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena
kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya,
na pamajjeyyaṃ, 5- muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā.
Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca
suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      kokālikasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. khurā  2 cha.Ma. tiṭṭhanti  3 ka. panetāni
@4 cha.Ma. phusati  5 cha.Ma.,i. na pamajje



             The Pali Atthakatha in Roman Book 29 page 313. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7054              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=7054              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9435              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9512              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9512              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]