ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page599.

Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhibhede vematiko tasmiṃ vematikabhede adhammadiṭṭhi tasmiṃ vematikabhede dhammadiṭṭhi tasmiṃ vematikabhede vematikoti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā. Aṭṭhārasa nāpāyikāti idha upāli bhikkhu dhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayaṃpi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṃ ekekasmiṃ ekekaṃ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva. {478} Kati kammānītiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti. Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 599. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12155&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=12155&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]