ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page246.

Gacchati sacepi taṃ divasameva gilāno kālaṃ karoti upaṭṭhākabhāgo na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmopi sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti aññaṃ natthi sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ sacepi sahassaṃ agghati. Aññaṃ pana bahumpi parikkhāraṃ te na labhanti saṅghasseva hoti. Avasesabhaṇḍaṃ bahuñceva mahagghañca ticīvaraṃ appagghaṃ tato gahetvā ticīvaraparikkhāro dātabbo sabbañcetaṃ saṅghikatova labbhati sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi koci vā vissāsaṃ aggahesi yassa dinnaṃ yena ca gahitaṃ tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti. Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Sace dvinnaṃ santakaṃ hoti avibhattaṃ ekasmiṃ kālakate itaro sāmī. Bahunnaṃpi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva hoti. Vissajjitvā dinnaṃ pana sudinnaṃ. Tesu matesupi saddhivihārikādīnaṃyeva hoti na saṅghassa.


             The Pali Atthakatha in Roman Book 3 page 246. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5066&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=5066&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3640              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]