ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page281.

#[749] Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā dassetuṃ "bahūsu vata santesū"tiādi vuttaṃ. Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho. Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā. #[750] Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho. #[751] Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena 1- onatā bhamanti 2- khuppipāsāya, passa saṃsārapakatinti dasseti. #[752] Etamādīnavaṃ 3- ñatvā, issaramadasambhavanti etaṃ 4- issariyamadavasena sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya. Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Kumārapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. kammaphalena 2 Sī. caranti 3 Sī. evamādīnavaṃ 4 Sī. evaṃ


             The Pali Atthakatha in Roman Book 31 page 281. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6239&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=6239&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5092              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]