ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page517.

Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano bahukārassa 1- santānassa anatthāvahanato cittadubbhiṃ. "cittadubbhagā"tipi paṭhanti. Cittasaṅkhātaalakkhika appapuññāti attho. Kinti brūhīti ce? āha "satthā te Dullabho laddho, mānatthe maṃ niyojayī"ti. Kappānaṃ asaṅkheyyampi nāma buddha- suñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo 2- dullabhāeva, laddhesu ca tesu satthāpi aladdhoyeva 3- hoti. Evaṃ dullabho satthā idāni tayā laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiṃ ca anatthāvahe dukkhāvahe akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadantoeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "padumo nāma sambuddho cittakūṭe vasī tadā disvāna taṃ ahaṃ buddhaṃ sayambhuṃ aparājitaṃ. 5- Aṅkolaṃ pupphitaṃ disvā ocinitvānahaṃ tadā upagantvāna sambuddhaṃ pūjesiṃ padumaṃ jinaṃ. 6- Ekatiṃse ito kappe 7- yaṃ kammamakariṃ tadā 8- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Anūpamattheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. bahūpakārassa 2 Sī., i. manussattalābhapaṭilābhādayo 3 cha.Ma. dullabhoyeva @4 khu.apa. 32/16/399 aṅkolapupphiyattherāpadāna 5 pāli. upagañchahaṃ @6 Sī. pūjayiṃ padumanāyakaṃ, cha.Ma. pūjayiṃ padumaṃ jinaṃ 7 Sī. sattatiṃsamhi kappamhi @8 cha.Ma. yaṃ pupphamabhipūjayiṃ


             The Pali Atthakatha in Roman Book 32 page 517. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=11568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=304              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6154              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]