ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page402.

Paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ katvā hanti vināseti, yathā kiṃ? vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo, tena. 1- Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā 2-, samparāyaṃ pana duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ 3- sakkoti, evaṃ kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññu- garahādīhi, paralokepi duggatiparikkilesehi, na pana te 4- paccayadāyake apāyadukkhaṃ pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto, na nipphalabhāvakaraṇena. 5- Vuttaṃ hetaṃ bhagavatā "dussīlassa manussabhūtassa dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā"ti. 6- Tenāha "suhataṃ hanti attānan"ti. Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantara- suddhiyāeva pana suddhā hontīti dassento "na brāhmaṇo"ti dutiyaṃ gāthamāha. Tassattho:- iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampatti- attho hi idha vaṇṇasaddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti "bāhitapāpo brāhmaṇo"ti katvā. Tasmā "yasmiṃ pāpāni lāmakāni kammāni saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo"ti sujampati devānaminda jānāhi. Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā "dhamme vattāhī"ti ovaditvā sakaṭṭhānameva gato. Vasabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya paṭhamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 Sī. vītaṃsoti pakkhi, sakuṇo, tena 2 Ma. ...sārajja.... 3 Ma. paccahantuṃ @4 Sī. parikilesehi pana te 5 i.,Ma. ...kāraṇeneva @6 Ma.upari. 14/379/324 dakkhiṇāvibhaṅgasatta


             The Pali Atthakatha in Roman Book 32 page 402. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8961&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=8961&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5731              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5893              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]