ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page347.

Brāhmaṇañceva bayagghañca ubho hantavāna sukarā ānandino pamoditā mahānādamanādiṃsūti. Puna tacchakasukaro pucchi aññepi vo amittā atthīti. Sukarā natthi sāmīti vatvā taṃ abhisiñcitvā rājānaṃ karissāmāti udakaṃ pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ pūretvā udakaṃ āharitvā tacchakasukaraṃ udumbaramūleyeva abhisiñciṃsu. Abhisekaudakaṃ abhisittaṃ sukariṃ tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ. Tampi atthaṃ pakāsento satthā osānagāthamāha tesudumbaramūlasmiṃ sukarā susamāgatā tacchakaṃ abhisiñciṃsu tvaṃ no rājāsi issaroti. Tattha tesudumbaramūlasminti te sukarā sukāronipātamattaṃ. Udumbaramūlasminti udumbarassa mūle. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoti vatvā jātakaṃ samodhānesi tadā kūṭajaṭilo devadatto ahosi tacchakasukaro dhanuggahatisso rukkhadevatā pana ahamevāti. Tacchakasukarajātakaṃ navamaṃ. ------------


             The Pali Atthakatha in Roman Book 40 page 347. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7074&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=7074&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1975              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8040              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8040              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]