ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page65.

Vuttattā ñātasabbaññuttameva yujjati. Evaṃ hi sati kiccato asammohato kāraṇasiddhito āvajjanapaṭibaddhato sabbaññuttameva hotīti. Āvajjanapaṭibaddhattā eva hi natthi etassa āvaraṇanti anāvaraṇaṃ, tadeva anāvaraṇañāṇanti vuccatīti. Imāni tesattati ñāṇānīti sāvakehi sādhāraṇāsādhāraṇavasena uddiṭṭhāni imāni tesattati ñāṇāni. Imesaṃ tesattatiyā ñāṇānanti ādito paṭṭhāya vuttānaṃ imesaṃ tesattatiñāṇānaṃ. Ubbhāhanatthe cetaṃ sāmivacanaṃ. Tesattatīnantipi pāṭho. "tesattatiyā"ti vattabbe ekasmiṃ bahuvacanaṃ veditabbaṃ. Sattasaṭṭhi ñāṇānīti ādito paṭṭhāya sattasaṭṭhi ñāṇāni. Sāvakasādhāraṇānīti savanante ariyāya jātiyā jātattā sāvakā, samānaṃ dhāraṇametesanti sādhāraṇāni, tathāgatānaṃ sāvakehi sādhāraṇāni sāvakasādhāraṇāni. Cha ñāṇānīti ante uddiṭṭhāni cha ñāṇāni. Asādhāraṇāni sāvakehīti sāvakehi asādhāraṇāni tathāgatānaṃyeva ñāṇānīti. Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya ñāṇakathāmātikuddesavāravaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 65. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=1420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=1420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=0              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]