ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

     Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādi-
bhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe
vuttanayena paññindriyena saha aṭṭha sahajātaparivārāti aṭṭhasu ekena saha
itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva
aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva
aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena
anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti tena
sahajātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ
ekuppādādippakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti
anaññātaññassāmītindriyassa. Ākārāti parivārā koṭṭhāsā.
     Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā
cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā
ca phalakkhaṇe "kusalā"ti ca "niyyānikā"ti ca "apacayagāmino"ti ca na vuttaṃ.
Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa
aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā
honti. Āsavāti ādi heṭṭhā vuttatthameva. Idha arahattamaggavajjheyeva āsave
avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti
veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato
"khaye ñāṇan"ti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti.
                   Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 47 page 397. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8861              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=8861              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3377              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3377              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]