ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page422.

Yo hi koci bhikkhaveti yo hi koci bhikkhave bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādisese 1- vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo. Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento tiṭṭhantu bhikkhaveti ādimāha. Sabbampi cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya "pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī"ti vuttaṃ. Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento "ekāyano ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsabhikkhusahassāni arahatte patiṭṭhahiṃsūti. Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma., i. upādānasese


             The Pali Atthakatha in Roman Book 5 page 422. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=10797&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=10797&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6842              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]