ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page456.

Ito paṭṭhāya pana vo bhikkhācāraparittāso nāma na bhavissati tātā"ti. Tato paṭṭhāya therassa onakahāpaṇagghanako piṇḍapāto nāma na uppannapubbo. Ayaṃ āmisapaṭisanthāro nāma. Imaṃ paṭisanthāraṃ katvā bhikkhunā saṅgahapakkhe ṭhatvā tassa bhikkhuno kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo, kukkuccaṃ vinodetabbaṃ, uppannakiccaṃ karaṇīyaṃ kātabbaṃ, abbhānavuṭṭhānamānattaparivāsā dātabbā, pabbajjāraho pabbājetabbo, upasampadāraho upasampādetabbo. Bhikkhuniyāpi attano santike upasampadaṃ ākaṅkhamānāya kammavācaṃ kātuṃ vaṭṭati. Ayaṃ dhammapaṭisanthāro nāma. Imehi dvīhi paṭisanthārehi paṭisanthārako bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, sāhasikaṭṭhāne 1- attano jīvitaṃ rakkhati, coranāgarañño pattaggahaṇahattheneva aggaṃ gahetvā patteneva bhattaṃ ākiranto thero viya. Aladdhalābhuppādane pana ito palāyitvā paratīraṃ gatena mahānāgaraññā ekassa therassa santike saṅgahaṃ labhitvā puna āgantvā rajje patiṭṭhitena setambaṅgaṇe 2- yāvajīvaṃ pavattitaṃ mahābhesajjadānavatthu kathetabbaṃ. Uppannalābhathāvarakaraṇe dīghabhāṇakaabhayattherassa hatthato paṭisanthāraṃ labhitvā cetiyapabbate corehi bhaṇḍakassa aviluttabhāvavatthu kathetabbaṃ. [1352] Indriyesu aguttadvāratāniddese cakkhunā rūpaṃ disvāti kāraṇavasena "cakkhū"ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu "cakkhu rūpaṃ na passati, acittakattā. Cittaṃ na passati, acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati, īdisī panesā `dhanunā vijjhatī'tiādīsu 3- viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho"ti. Nimittaggāhīti itthīpurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ @Footnote: 1 cha. sabhayaṭṭhāne, Ma. sāsaṅkaṭṭhāne @2 Sī. senambaṅgaṇe 3 cha.Ma. vijjatīti....

--------------------------------------------------------------------------------------------- page457.

Anubyañjanato pākaṭabhāvakaraṇato 1- "anubyañjanan"ti laddhavohāraṃ hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ 2- ajjhotthareyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati, evaṃbhūtoyeva ca "na rakkhati cakkhundriyaṃ, na cakkhundriye saṃvaraṃ āpajjatī"ti vuccati. Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi, na hi cakkhuppasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchannakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhavanakiccaṃ 3- sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? yasmā Tasmiṃ aṃsavare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo Susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ 4- kareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittānīti. @Footnote: 1 Ma. pākaṭībhāvakaraṇato 2 Sī. anuppabandheyyuṃ 3 cha.Ma. voṭṭhabbanakiccaṃ @4 cha.Ma. yadicchakaṃ

--------------------------------------------------------------------------------------------- page458.

Sotena saddaṃ sutvātiādīsupi eseva nayo. Yā imesanti etaṃ 1- saṃvaraṃ anāpajjantassa imesaṃ channaṃ indriyānaṃ yā agutti yā agopanā yo anārakkho yo asaṃvaro, athakanaṃ apidahananti attho. [1353] Bhojane amattaññutāniddese idhekaccoti imasmiṃ sattaloke ekacco. Appaṭisaṅkhāti paṭisaṅkhānapaññāya ajānitvā anupadhāretvā. Ayonisoti anupāyena. Āhāranti asitapītādiajjhoharaṇīyaṃ. Āhāretīti paribhuñjati ajjhoharati davāyātiādi anupāyadassanatthaṃ vuttaṃ. Anupāyena hi āhāraṃ 2- āhārento davatthāya madatthāya maṇḍanatthāya vibhūsanatthāya vā āhāreti, no idamatthitaṃ paṭicca. Yā tattha asantuṭṭhitāti yā tasmiṃ ayoniso āhāraparibhoge asantussanā asantuṭṭhibhāvo. Amattaññutāti amattaññubhāvo, pamāṇasaṅkhātāya mattāya ajānanaṃ. Ayaṃ vuccatīti ayaṃ apaccavekkhitaparibhogavasena pavattā bhojane amattaññutā nāma vuccati. [1354] Indriyesu guttadvāratāniddese cakkhunātiādi vuttanayeneva veditabbaṃ. Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭipakkhanayeneva veditabbāni. Yathā ca heṭṭhā "javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittānī"ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti, nagaradvāresu hi pidahitesu 3- corānaṃ paveso natthi, evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto. Sotena saddaṃ sutvātiādīsupi eseva nayo. @Footnote: 1 cha.Ma. evaṃ 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. pihitesu

--------------------------------------------------------------------------------------------- page459.

[1355] Bhojane mattaññutāniddese paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ paribhuñjati. Idāni taṃ upāyaṃ dassetuṃ "neva davāyā"tiādi vuttaṃ. Tattha *- neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yaṃ hi bhojanaṃ bhuttassa naccagītakābyasilokasaṅkhāto 1- davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu evaṃ na āhāreti. Na madāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanapaṇītabhojanāni 2- bhuñjanti. Ayaṃ pana bhikkhu evaṃ na āhāreti. Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitaṃ nāma pivanti. Te hi siniddhaṃ mudumandabhojanaṃ āhārenti "evaṃ no aṅgasandhi 3- susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatī"ti. Ayaṃ pana bhikkhu evaṃ na āhāreti. Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nivuddhamallamuṭṭhita- mallaceṭakādayo 4- susiniddhehi macchamaṃsādīhi sarīraṃ 5- pīṇenti "evanno maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā"ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti. Yāvadevāti āhārāharaṇe payojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikakarajakāyassa ṭhapanatthāya āhāreti, idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. @Footnote: * visuddhi. 1/39 sīlaniddesa 1 cha.Ma. naccagītakabYu.... @2 cha.Ma. piṇḍarasabhojanādīni paṇītabhojanāni 3 Sī.,Ma. aṅgulaṭṭhi, cha. aṅgalaṭṭhi @4 cha.Ma. nibbuddhamallamuṭṭhikamallādayo 5 cha.Ma. sarīramaṃsaṃ

--------------------------------------------------------------------------------------------- page460.

Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā 1- tassā uparatiyā vūpasamatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā sakalaṃ sāsanaṃ tassa anuggaṇhanatthāya āhāreti. Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanā nāma abhuttapaccayā uppajjanakavedanā, taṃ paṭihanissāmīti 2- āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma abhuttapaccayena 3- uppajjanakavedanā, taṃ na uppādessāmīti āhāreti. Athavā navavedanā nāma bhuttapaccayena uppajjanakavedanā, 4- tassā anuppannāya anuppajjanatthameva āhāreti. Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ idaṃ anavajjaṃ nāma. Ekacco anavajjeyeva 5- sāvajjaṃ karoti, "laddhaṃ me"ti katvā pamāṇātikkantaṃ bhuñjati, taṃ taṃ 6- jirāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti, "kiṃ idan"ti vutte "asukassa nāma udaraṃ uddhumātan"tiādīni vadanti, "esa niccakālampi evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī"ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā "anavajjatā ca bhavissatī"ti āhāreti. Phāsuvihāro cāti etthāpi atthi phāsuvihāro, atthi na phāsuvihāro. Tattha *- āhārahatthako alaṃsāṭako tatthavaṭṭako kākamāsako bhuttavamitakoti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āhārahatthako nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto "āhāra hatthan"ti vadati. Alaṃsāṭako nāma abbhuddhumātakucchitāya 7- uṭṭhitopi sāṭakaṃ nivāsetuṃ na @Footnote: 1 cha.....khudā 2 Ma. paṭivinodessāmīti 3 cha.Ma. atibhuttappaccayena @4 cha.Ma. ppajjanakavedanā 5 Sī.,Ma. anavajjaṃyeva 6 cha.Ma. taṃ @* visuddhi 1/40 sīlaniddesa 7 cha.Ma. accuddhumātakucchitāya

--------------------------------------------------------------------------------------------- page461.

Sakkoti. Tatthavaṭṭako nāma uṭṭhātuṃ asakkonato tattheva parivaṭṭati. Kākamāsako nāma yathā kākehi āmasituṃ sakkā hoti, evaṃ yāva mukhadvārā āhāreti. Bhuttavamitako nāma mukhena saṇṭhāretuṃ 1- asakkonto tattheva vamati. Evaṃ akatvā "phāsuvihāro ca me bhavissatī"ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopehi onūdaratā. 2- Ettakaṃ hi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha:- "cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 3- Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. "neva davāyā"ti hi ekaṃ aṅgaṃ, "na madāyā"ti ekaṃ, "na maṇḍanāyā"ti ekaṃ, "na vibhūsanāyā"ti ekaṃ, "yāvadeva imassa kāyassa ṭhitiyā yāpanāyā"ti ekaṃ, "vihiṃsūparatiyā brahmacariyānuggahāyā"ti ekaṃ, "iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmī"ti ekaṃ, "yātrā ca me bhavissatī"ti ekaṃ aṅgaṃ, "anavajjatā ca phāsuvihāro cā"ti ayamettha bhojanānisaṃso. Mahāsīvatthero panāha "heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭha aṅgāni samodhānetabbānī"ti. Tattha "yāvadeva imassa kāyassa ṭhitiyā"ti ekaṃ aṅgaṃ. "yāpanāyā"ti ekaṃ, "vihiṃsūparatiyā"ti ekaṃ, "brahmacariyānuggahāyā"ti ekaṃ, "iti purāṇañca vedanaṃ paṭihaṅkhāmī"ti ekaṃ, "navañca vedanaṃ na uppādessāmī"ti ekaṃ, "yātrā ca me bhavissatī"ti ekaṃ, "anavajjatā cā"ti ekaṃ, phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento bhojane mattaññū nāma hoti. Ayaṃ vuccatīti ayaṃ pariyesanapaṭiggahaṇaparibhogesu yuttappamāṇajānanavasena pavatto paccavekkhitaparibhogo bhojane mattaññutā nāma vuccati. [1356] Muṭṭhassaccaniddese asatīti sativirahitā cattāro khandhā. Ananussati appaṭissatīti upasaggavasena padaṃ vaḍḍhitaṃ. Asaraṇatāti asaraṇākāro. Adhāraṇatāti @Footnote: 1 cha.Ma. sandhāretuṃ 2 cha.Ma. ūnūdaratā 3 khu. thera. 26/983/395

--------------------------------------------------------------------------------------------- page462.

Dhāretuṃ asamatthatā. Tāya hi samannāgato puggalo ādhārapatto 1- nidhānakkhamo na hoti. Udake alāvukaṭāhaṃ viya ārammaṇe pilapatīti 2- pilāpanatā. Pamussanatāti 3- naṭṭhamuṭṭhassatitā, tāya hi samannāgato puggalo nikkhittabhatto viya kāko nikkhittamaṃso viya ca siṅgālo hoti. [1361] Bhāvanābalaniddese kusalānaṃ dhammānanti bodhipakkhiyadhammānaṃ. Āsevanāti ādito sevanā. Bhāvanāti vaḍḍhanā. Bahulīkammanti punappunaṃ karaṇaṃ. [1368] Sīlavipattiniddeso soraccaniddesapaṭipakkhato 4- veditabbo. Diṭṭhivipattiniddeso ca diṭṭhisampadāniddesapaṭipakkhato, diṭṭhisampadāniddeso ca diṭṭhupādānaniddesapaṭipakkhato. Sīlavisuddhiniddeso kiñcāpi sīlasampadāniddesena samāno, tattha pana visuddhisampāpakapāṭimokkhasaṃvarasīlaṃ kathitaṃ, idha visuddhippattaṃ sīlaṃ. Sati ca sampajaññañca, paṭisaṅkhānabalañca bhāvanābalañca, samatho ca vipassanā ca, samathanimittañca paggāhanimittañca paggāho ca avikkhepo ca, sīlasampadā ca diṭṭhisampadā cāti imehi pana chahi dukehi catubhūmikāpi lokiyalokuttaradhammāva kathitā. [1373] Diṭṭhivisuddhiniddese kammassakatañāṇanti "idaṃ kammaṃ sakaṃ, idaṃ no sakan"ti jānanapaññā. Tattha attanā vā kataṃ hotu parena vā, sabbampi akusalaṃ kammaṃ no sakaṃ. Kasmā? atthabhañjanato anatthajananato ca. Kusalakammaṃ pana anatthabhañjanato atthajananato ca sakaṃ nāma. Tattha yathā nāma sadhano sabhogo puriso addhānamaggaṃ paṭipajjitvā antarāmagge gāmanigamādīsu nakkhatte saṅghuṭṭhe "ahaṃ āgantuko, kinnu kho nissāya nakkhattaṃ kīḷeyyan"ti acintetvā yathā yathā icchati, tena tena nīhārena nakkhattaṃ kīḷanto sukhena kantāraṃ atikkamati. Evameva imasmiṃ kammassakatañāṇe ṭhatvā ime sattā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhena sukhaṃ anubhavantā arahattaṃ pattā gaṇanapathaṃ vītivattā. @Footnote: 1 cha.Ma. ādhānappatto, Sī. ādhāraṇappatto 2 cha.Ma. pilavatīti @3 cha. saṃmusanatāti 4 cha.Ma. sīlasampadāniddesa....

--------------------------------------------------------------------------------------------- page463.

Saccānulomikañāṇanti catunnaṃ saccānaṃ anulomaṃ vipassanāñāṇaṃ. Maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇanti maggañāṇaphalañāṇāniyeva. [1374] "diṭṭhivisuddhi kho panā"ti padassa niddese "yā paññā pajānanā"tiādīhi padehi heṭṭhā vuttāni kammassakatañāṇādīneva cattāri ñāṇāni vibhattāni. [1375] "yathā diṭṭhissa ca padhānan"ti padassa niddese "yo cetasiko viriyārambho"tiādīhi padehi niddiṭṭhaṃ viriyaṃ paññāgatikamevā. Paññāya 1- lokiyaṭṭhāne lokiyaṃ, lokuttaraṭṭhāne lokuttaranti veditabbaṃ. [1376] Saṃvegadukaniddese jātibhayanti jātiṃ bhayato disvā ṭhitañāṇaṃ. Jarāmaraṇabhayādīsupi eseva nayo. [1377] Anuppannānaṃ pāpakānantiādīhi jātiādīni bhayato disvā jātijarābyādhimaraṇehi muñcitukāmassa 2- upāyapadhānaṃ kathitaṃ. Padabhājanīyassa pana attho vibhaṅgaṭṭhakathāyaṃ āvībhavissati. [1378] Asantuṭṭhatā 3- ca kusalesu dhammesūti padaniddese bhiyyokamyatāti visesakāmatā. Idhekacco hi āditova pakkhikabhattaṃ vā salākabhattaṃ vā uposathikaṃ vā pāṭipadikaṃ vā deti, so tena asantuṭṭho hutvā puna dhuvabhattaṃ 5- saṃghabhattaṃ vassāvāsikaṃ deti, āvāsaṃ kāreti, cattāropi paccaye deti, tatrāpi asantuṭṭho hutvā saraṇāni gaṇhāti. Pañca sīlāni samādiyati, tatrāpi asantuṭṭho hutvā pabbajati, pabbajitvā ekaṃ nikāyaṃ dve nikāyeti tepiṭakaṃ buddhavacanaṃ gaṇhāti, aṭṭha samāpattiyo bhāveti, vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti, arahattappattito paṭṭhāya mahāsantuṭṭho nāma hoti. Evaṃ yāva arahattā visesakāmatā bhiyyokamyatā nāma. @Footnote: 1 cha.Ma. paññāya hi 2 cha.Ma. muccitukāmassa @3 cha.Ma. asantuṭṭhitā 4 cha.Ma. dhurabhattaṃ

--------------------------------------------------------------------------------------------- page464.

[1379] "appaṭivānitā ca padhānasmin"ti padaniddese yasmā pantasenāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāseti nāma, anukkaṇṭhamāno no paṭivāseti nāma. Tasmā taṃ nayaṃ dassetuṃ "yā kusalānaṃ dhammānan"tiādi vuttaṃ. Tattha sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakāritā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti khaṇḍaṃ akatvā aṭṭhapetvā karaṇaṃ. Anolīnavuttitāti alīnajīvitā, 1- alīnappavattitā vā. Anikkhittachandatāti kusalachandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe viriyadhurassa anikkhipanaṃ. [1380] Pubbenivāsānussatiñāṇaṃ vijjāti ettha pubbenivāsoti pubbenivuṭṭhakkhandhā ca khandhapaṭibaddhā ca. 2- Pubbenivāsassa anussati pubbenivāsānussati, tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ. Tayidaṃ pubbenivuṭṭhakkhandhapaṭicchādakatamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā te khandhe vidite pākaṭe karotīti viditakaraṇaṭṭhenapi vijjā. Cutūpapāte ñāṇanti cutiyañca upapāte ca ñāṇaṃ. Idampi sattānaṃ cutipaṭisandhipaṭicchādakatamaṃ vijjhatīti vijjā, taṃ tamaṃ vijjhitvā sattānaṃ cutipaṭisandhiyo viditā pākaṭā karotīti viditakaraṇaṭṭhenapi vijjā. Āsavānaṃ khaye ñāṇanti sabbakilesānaṃ khayasamaye ñāṇaṃ. Tayidaṃ catusaccacchādakatamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā cattāri saccāni viditāni pākaṭāni karotīti viditakaraṇaṭṭhenapi vijjā. [1381] Cittassa ca adhimutti nibbānañcāti ettha ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu muttaṭṭhena aṭṭha samāpattiyo cittassa adhimutti nāma. Itaraṃ pana natthi ettha taṇhāsaṅkhātaṃ vānaṃ, niggataṃ vā tasmā vānāti nibbānaṃ. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitakilesehi vimuttattā vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantaṃ vimuttattā vimuttīti vuttaṃ. 3- @Footnote: 1 Sī. alīnajīvitatā 2 cha.Ma. khandhapaṭibaddhañca @3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page465.

[1382] Maggasamaṅgissa ñāṇanti cattāri maggañāṇāni. Phalasamaṅgissa ñāṇanti cattāri phalañāṇāni. Tattha paṭhamamaggañāṇaṃ pañca kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭipassambhentaṃ uppajjatīti khaye ñāṇaṃ nāma jātaṃ. Dutiyamaggañāṇaṃ cattāro kilese, tathā tatiyamaggañāṇaṃ. Catutthamaggañāṇaṃ pana aṭṭha kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭipassambhentaṃ uppajjatīti khaye ñāṇaṃ nāma jātaṃ. Taṃ taṃ maggaphalañāṇaṃ pana tesaṃ tesaṃ kilesānaṃ khīṇante niruddhante vūpasamante paṭipassambhante anuppādante appavattante uppannanti anuppāde ñāṇaṃ nāma jātanti. Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya nikkhepakaṇḍavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 53 page 456-465. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11338&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=11338&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=836              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6550              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6550              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]