ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page572.

Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacananelavaṇṇayuttena 1- yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite 2- uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sammohavinodanī nāma vibhaṅgaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ paññāvisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. --------------- 3- Yāva tiṭṭhati selendo yāva cando virocati tāva tiṭṭhatu saddhammo gotamassa yasassinoti. 3- Sammohavinodaniyā nāma abhidhammaṭṭhakathāya vibhaṅgavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma.....madhurodāravacanalāvaṇṇayuttena 2 cha.Ma. chaḷabhiññāpaṭisambhidādi....


             The Pali Atthakatha in Roman Book 54 page 572. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13380&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=13380&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1073              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10937              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]