ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page198.

Bhavapadaniddesa [234] Upādānapaccayā bhavaniddese:- atthato dhammato ceva sātthato bhedasaṅgahā yaṃ yassa paccayo ceva viññātabbo vinicchayo. Tattha bhavatīti bhavo. Duvidhenāti dvihi ākārehi vavatthitoti 1- attho. Athavā duvidhenāti paccatte karaṇavacanaṃ, duvidhoti vuttaṃ hoti. Atthīti saṃvijjati. Kammameva bhavo kammabhavo, upapattiyeva bhavo upapattibhavo. Ettha ca upapatti bhavatīti bhavo, kammaṃ pana yathā sukhakāraṇattā "sukho buddhānamuppādo"ti 2- vutto, evaṃ bhavakāraṇattā phalavohārena bhavoti veditabbaṃ. Tattha katamo kammabhavoti tesu dvīsu bhavesu yo kammabhavoti vutto, so katamoti attho. Puññābhisaṅkhārādayo vuttatthāeva. Sabbanti anavasesaṃ. Bhavaṃ gacchati gameti cāti bhavagāmi. Iminā lokuttaraṃ paṭikkhipati. Ayañhi vaṭṭakathā, tañca vivaṭṭanissitanti. Kariyatīti kammaṃ. Kāmabhavādīsu kāmasaṅkhāto bhavo kāmabhavo. Esa nayo rūpārūpabhavesu. Saññāvataṃ bhavo, saññā vā ettha bhave atthīti saññābhavo. Vipariyāyena asaññābhavo. Oḷārikasaññāya abhāvā sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo. Ekena rūpakkhandhena vokiṇṇo bhavo ekavokārabhavo. Eko vā vokāro assa bhavassāti ekavokārabhavo. Esa nayo catuvokārapañcavokārabhavesu. Ayaṃ vuccati upapattibhavoti esa navavidhopi upapattibhavo nāma vuccatīti. Evantāvettha atthato viññātabbo vinicchayo. Dhammato pana ettha hi puññābhisaṅkhāro dhammato terasa cetanā, apuññābhisaṅkhāro dvādasa, āneñjābhisaṅkhāro catasso. "sabbampi bhavagāmikamman"ti etena sabbepete dhammā cetanāsampayuttā vā kammasaṅkhātā ācayagāmino @Footnote: 1 cha.Ma. pavattitoti 2 khu.dha. 25/194/51

--------------------------------------------------------------------------------------------- page199.

Dhammā saṅgahitā. Kāmabhavo pañca upādinnakkhandhā, tathā rūpabhavo, arūpabhavo cattāro, saññābhavo catupañca, asaññābhavo eko upādinnakkhandho, nevasaññānāsaññābhavo cattāro. Ekavokārabhavādayo ekacatupañcakkhandhā upādinnakkhandhehīti evamettha dhammatopi viññātabbo vinicchayo. Sātthatoti yathā ca bhavaniddese, tatheva kāmañca saṅkhāraniddesepi puññābhisaṅkhārādayova vuttā, evaṃ santepi purimā atītakammavasena idha paṭisandhiyā paccayattā vuttā. Ime paccuppannakammavasena āyatiṃ paṭisandhiyā paccayattāti puna vacanaṃ sātthakameva. Pubbe vā "tattha katamo puññābhisaṅkhāro, kusalacetanā kāmāvacarā"ti evamādinā nayena cetanāva saṅkhārāti vuttā. Idha pana "sabbampi bhavagāmikamman"ti vacanato cetanāsampayuttāpi. Pubbe ca viññāṇapaccayameva kammaṃ saṅkhārāti vuttaṃ, idāni asaññābhavanibbattakampi. Kiṃ vā bahunā, avijjāpaccayā saṅkhārāti ettha puññābhisaṅkhārādayova kusalākusalā dhammā vuttā. Upādānapaccayā bhavoti idha pana upapattibhavassāpi saṅgahitattā kusalākusalābyākatā dhammā vuttā. Tasmā sabbathāpi sātthakamevidaṃ punavacananti evamettha sātthatopi viññātabbo vinicchayo. Bhedasaṅgahāti upādānapaccayā bhavassa bhedato ceva saṅgahato ca. Yaṃ hi kāmupādānapaccayā kāmabhavanibbattakaṃ kammaṃ kariyati, so kammabhavo. Tadabhinibbattā khandhā upapattibhavo. Eseva nayo rūpārūpabhavesu. Evaṃ kāmupādānapaccayā dve kāmabhavā, tadantogadhāva saññābhavapañcavokārabhavā. Dve rūpabhavā, tadantogadhāva saññābhavaasaññābhavaekavokārabhavapañcavokārabhavā. Dve arūpabhavā, tadantogadhāva saññābhavanevasaññānāsaññābhavacatuvokārabhavāti saddhiṃ antogadhehi cha bhavā. Yathā ca kāmupādānapaccayā saddhiṃ antogadhehi cha bhavā, tathā sesupādānapaccayāpīti evaṃ upādānapaccayā bhedato saddhiṃ antogadhehi catuvīsati bhavā.

--------------------------------------------------------------------------------------------- page200.

Saṅgahato pana kammabhavaṃ upapattibhavañca ekato katvā kāmupādānapaccayā saddhiṃ antogadhehi eko kāmabhavo, tathā rūpārūpabhavāti tayo bhavā. Tathā sesupādānapaccayāpīti evaṃ upādānapaccayā saṅgahato saddhiṃ antogadhehi dvādasa bhavā. Apica avisesena upādānapaccayā kāmabhavūpagaṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpārūpabhavesu. Evaṃ upādānapaccayā saddhiṃ antogadhehi dve kāmabhavā dve rūpabhavā dve arūpabhavāti aparenapi pariyāyena saṅgahato cha bhavā. Kammabhavaupapattibhavabhedaṃ vā anupagamma saddhiṃ antogadhehi kāmabhavādivasena tayo bhavā honti. Kāmabhavādibhedañcāpi anupagamma kammabhavaupapattibhavavasena dve bhavā honti. Kammaupapattibhedañca anupagamma upādānapaccayā bhavatoti bhavavasena eko bhavo hotīti evamettha upādānapaccayassa bhavassa bhedasaṅgahāpi viññātabbo vinicchayo. Yaṃ yassa paccayo cevāti yañcettha upādānaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayoti attho. Kiṃ panettha kassa paccayo hoti? yaṅkiñci yassa kassaci paccayo hotiyeva. Ummattako viya hi puthujjano. So "idaṃ yuttamidamayuttan"ti avicāretvā yassa kassaci upādānassa vasena yaṅkiñci bhavaṃ patthetvā yaṅkiñci kammaṃ karotiyeva. Tasmā yadekacce "sīlabbatupādānena rūpārūpabhavā na hontī"ti vadanti, taṃ na gahetabbaṃ. Sabbena pana sabbo hotīti gahetabbaṃ. Seyyathīdaṃ? idhekacco anussavavasena vā diṭṭhānusārena vā "kāmā nāmete manussaloke ceva khattiyamahāsālakulādīsu 1- chakāmāvacaradevaloke ca samiddhā"ti cintetvā tesaṃ adhigamatthaṃ asaddhammassavanādīhi vañcito "iminā kammena kāmā sampajjantī"ti maññamāno kāmupādānavasena kāyaduccaritādīnipi karoti. So duccaritapāripūriyā apāye upapajjati. Sandiṭṭhike vā pana kāme patthayamāno paṭiladdhe vā gopayamāno kāmupādānavasena kāyaduccaritādīni @Footnote: 1 cha.Ma. khattiyamahāsālādīsu

--------------------------------------------------------------------------------------------- page201.

Karoti. So duccaritapāripūriyā apāye upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavapañcavokārabhavā pana tadantogadhāeva. Aparo pana saddhammassavanādīhi upabrūhitañāṇo "iminā kammena kāmā sampajjantī"ti maññamāno kāmupādānavasena kāyasucaritādīni karoti. So sucaritapāripūriyā devesu vā manussesu vā upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavapañcavokārabhavā pana tadantogadhāeva. Iti kāmupādānaṃ sappabhedassa sāntogadhassa kāmabhavassa paccayo hoti. Aparo "rūpārūpabhavesu tato samiddhatarā kāmā"ti sutvā vā parikappetvā vā kāmupādānavaseneva rūpārūpasamāpattiyo nibbattetvā samāpattibalena rūpārūpabrahmaloke upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññāasaññānevasaññānāsaññāeka- vokāracatuvokārapañcavokārabhavā pana tadantogadhāeva. Iti kāmupādānaṃ sappabhedānaṃ sāntogadhānaṃ rūpārūpabhavānampi paccayo hoti. Aparo "ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ ucchinno suucchinno hotī"ti ucchedadiṭṭhiṃ upādāya tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhāeva. Iti diṭṭhupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇampi kāmarūpārūpabhavānaṃ paccayo hoti. Aparo "ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ sukhī hoti, vigatapariḷāho hotī"ti attavādupādānena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo.

--------------------------------------------------------------------------------------------- page202.

Saññābhavādayo pana tadantogadhāeva. Iti attavādupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti. Aparo "idaṃ sīlabbataṃ nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ pūrentassa sukhaṃ pāripūriṃ gacchatī"ti sīlabbatupādānavasena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhāeva. Iti sīlabbatupādānaṃ 1- sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hotīti evamettha yaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayo. Kiṃ panettha kassa bhavassa kathaṃ paccayo hotīti ce. Rūpārūpabhavānaṃ upanissayapaccayo upādānaṃ sahajātādīhipi taṃ kāmabhavassāti viññeyyaṃ. Rūpārūpabhavānañhi kāmabhavapariyāpannassa ca kammabhave kusalakammasseva upapattibhavassa cetaṃ catubbidhampi upādānaṃ upanissayapaccayena ekadhā paccayo hoti. Kāmabhave attanā sampayuttaakusalakammabhavassa sahajātaaññamaññanissaya- sampayuttaatthiavigatahetupaccayappabhedehi sahajātādīhi paccayo hoti, vippayuttassa pana upanissayapaccayenevāti. Upādānapaccayā bhavapadaniddeso. ---------- Jātijarāmaraṇādipadaniddesa [235] Bhavapaccayā jātiniddesādīsu jātiādīnaṃ vinicchayo saccavibhaṅge vuttanayeneva veditabbo. Bhavoti panettha kammabhavova adhippeto. So hi jātiyā paccayo na upapattibhavo. So ca 2- pana kammapaccayaupanissayapaccayavasena dvidhāva paccayo hotīti. @Footnote: 1 cha.Ma. sīlabbatupādānampi 2 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page203.

Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "bhavo jātiyā paccayo"ti ce. Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajanettisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na ca 1- kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītatādivisesahetu. Tenāha bhagavā "kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti. 2- Tasmā jānitabbametaṃ "bhavo jātiyā paccayo"ti. Yasmā ca asati jātiyā jarāmaraṇaṃ nāma na hoti, sokādayo ca dhammā na honti. Jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā ayaṃ jāti jarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbā. Sā pana upanissayakoṭiyā ekadhāva paccayo hotīti. Bhavapaccayā jātiādipadaniddeso. [242] Evametassātiādīnaṃ attho uddesavāre vuttanayeneva veditabbo. Saṅgatiādīni samudayavevacanāneva. Yasmā panettha sokādayo avasāne vuttā, tasmā yā sā avijjā "avijjāpaccayā saṅkhārā"ti evametassa bhavacakkassa ādimhi vuttā, sā sokādīhi avijjā siddhā bhavacakkamaviditādimidaṃ kārakavedakarahitaṃ dvādasavidhasuññatāsuññaṃ. Satataṃ samitaṃ pavattatīti veditabbaṃ. Kathaṃ panettha sokādīhi avijjā siddhā, kathamidaṃ bhavacakkaṃ aviditādi, kathaṃ kārakavedakarahitaṃ, kathaṃ dvādasavidhasuññatāsuññanti ce. Ettha hi sokadukkhadomanassupāyāsā avijjāya aviyogino, paridevo ca @Footnote: 1 cha.Ma. ca-saddo na dissati 2 Ma.u. 14/289/262

--------------------------------------------------------------------------------------------- page204.

Nāmamuḷhassāti tesu tāva siddhesu siddhāva hoti avijjā. Apica "āsavasamudayā avijjāsamudayo"ti hi vuttaṃ, āsavasamudayā cete sokādayo honti. Kathaṃ? vatthukāmaviyoge tāva soko kāmāsavasamudayā 1- hoti. Yathāha:- "tassa ce kāmayamānassa chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppatī"ti. 2- Yathāha 3- "kāmato jāyatī soko"ti. 4- Sabbepi cete diṭṭhāsavasamudayā honti. Yathāha "tassa ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā"ti. 5- Yathā ca diṭṭhāsavasamudayā, evaṃ bhavāsavasamudayāpi. Yathāha "yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, 6- tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"ti. 7- Pañca pubbanimittāni disvā maraṇabhayena santajjitānaṃ devānaṃ viyāti. Yathā ca bhavāsavasamudayā, evaṃ avijjāsavasamudayāpi. Yathāha "sa kho so bhikkhave bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedetī"ti. 8- Iti yasmā āsavasamudayā ete dhammā 9- honti, tasmā ete sijjhamānā avijjāhetubhūte 10- āsave sādhenti. Āsavesu ca siddhesu paccayabhāve bhāvato avijjāpi siddhāva hotīti. Evaṃ tāvettha sokādīhi avijjā siddhā hotīti veditabbā. Yasmā pana evaṃ paccayabhāve bhāvato avijjāya siddhāya puna avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇanti evaṃ hetuphalaparamparāya pariyosānaṃ natthi, tasmā taṃ hetuphalasambandhavasena pavattaṃ dvādasaṅgaṃ bhavacakkaṃ aviditādīti siddhaṃ hoti. @Footnote: 1 cha.Ma. kāmāsavasamudayo 2 khu.su. 25/774/486 3 cha.Ma. yathā cāha @4 khu.dha. 25/215/54 5 saṃ.kha. 17/1/3 6 ka. ciraṃ dīghamaddhānaṃ tiṭṭhanti @7 saṃ.kha. 17/78/70, aṅ. catukka. 21/33/38 8 Ma.u. 14/246/214 @9 cha.Ma. ayaṃ pāṭho na dissati 10 cha.Ma. avijjāya hetubhūte

--------------------------------------------------------------------------------------------- page205.

Evaṃ sati "avijjāpaccayā saṅkhārā"ti idaṃ ādimattakathanaṃ virujjhatīti ce. Nayidaṃ ādimattakathanaṃ, padhānadhammakathanaṃ panetaṃ. Tiṇṇañhi vaṭṭānaṃ avijjā padhānā. Avijjāggahaṇena hi avasesaṃ kilesavaṭṭañca kammādīni ca bālaṃ paliveṭhenti sappasiraggahaṇena sesaṃ sappasarīraṃ viya bāhaṃ. Avijjāsamucchede pana kate tehi vimokkho hoti sappasiracchede kate paliveṭhitabāhāvimokkho viya. Yathāha "avijjāyatveva asesavirāganirodhā saṅkhāranirodho"tiādi. 1- Iti yaṃ gaṇhato bandho muñcato ca vimokkho 2- hoti, tassa padhānadhammassa kathanamidaṃ, na ādimattakathananti evamidaṃ bhavacakkaṃ aviditādīti veditabbaṃ. Tayidaṃ yasmā avijjādīhi kāraṇehi saṅkhārādīnaṃ pavatti, tasmā tato aññena "brahmā mahābrahmā seṭṭho sajjitā"ti evaṃ parikappitena brahmādinā vā saṃsārassa kārakena "so kho pana me ayaṃ attā vado vadeyyo"ti evaṃ parikappitena attanā vā sukhadukkhānaṃ vedakena rahitaṃ. Iti kārakavedakarahitanti veditabbaṃ. Yasmā panettha avijjā udayabbayadhammakattā dhuvabhāvena saṅkiliṭṭhattā saṅkilesikattā ca subhabhāvena udayabbayapaṭipīḷitattā sukhabhāvena paccayāyattavuttikattā 3- vasavattanabhūtena attabhāvena ca suññā. Tathā saṅkhārādīnipi aṅgāni. Yasmā vā avijjā na attā, na attano, na attani, na attavatī, tathā saṅkhārādīnipi aṅgāni. Tasmā dvādasavidhasuññatāsuññamidaṃ bhavacakkanti veditabbaṃ. Evañca viditvā puna:- tassa avijjātaṇhā mūlamatītādayo tayo kālā dve aṭṭha dveeva ca sarūpato tesu aṅgāni. Tassa kho panetassa bhavacakkassa avijjā taṇhā cāti dve dhammā mūlanti veditabbā. Tadetaṃ pubbantāharaṇato avijjāmūlaṃ vedanāvasānaṃ, aparantasandhānato 4- taṇhāmūlaṃ jarāmaraṇāvasānanti duvidhaṃ hoti. Tattha purimaṃ @Footnote: 1 vinaYu. 4/3/3, saṃ.ni. 16/1/2 2 cha.Ma. mokkho @3 cha.Ma.....vuttittā 4 cha.Ma. aparantasantānato

--------------------------------------------------------------------------------------------- page206.

Diṭṭhicaritavasena vuttaṃ, pacchimaṃ taṇhācaritavasena. Diṭṭhicaritānañhi avijjā taṇhācaritānañca 1- taṇhā saṃsāranāyikā. Ucchedadiṭṭhisamugghātāya vā paṭhamaṃ phaluppattiyā hetūnaṃ anupacchedappakāsanato, sassatadiṭṭhisamugghātāya dutiyaṃ uppannānaṃ jarāmaraṇappakāsanato, gabbhaseyyakavasena vā purimaṃ anupubbapavattidīpanato, opapātikavasena pacchimaṃ sahuppattidīpanato. Atītapaccuppannānāgatā cassa tayo kālā. Tesu pāliyaṃ sarūpato āgatavasena avijjā saṅkhārā cāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni, jāti ceva jarāmaraṇañca dve anāgatakālānīti veditabbāni. Puna:- hetuphalahetupubbaka- tisandhicatubhedasaṅgahañcetaṃ vīsatiākārāraṃ tivaṭṭamanavatthitaṃ bhamati. Itipi veditabbaṃ. Tattha saṅkhārānañca paṭisandhiviññāṇassa ca antarā eko hetuphalasandhi nāma, vedanāya ca taṇhāya ca antarā eko phalahetusandhi nāma, bhavassa ca jātiyā ca antarā eko hetuphalasandhīti evamidaṃ hetuphalahetupubbakatisandhīti veditabbaṃ. Sandhīnaṃ ādipariyosānavavatthitā panassa cattāro saṅgahā honti. Seyyathīdaṃ? avijjāsaṅkhārā eko saṅgaho, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catutthoti evamidaṃ catubhedasaṅgahanti veditabbaṃ. Tattha atīte hetavo pañca idāni phalapañcakaṃ idāni hetavo pañca āyatiṃ phalapañcakanti etehi pana vīsatiyā ākārehi arehi vīsatiākārāranti veditabbaṃ. Tattha atīte hetavo pañcāti avijjā saṅkhārā cāti ime tāva dve vuttāeva. Yasmā pana avidvā paritassati, paritasito upādiyati, tassa upādānapaccayā bhavo. Tasmā taṇhupādānabhavāpi gahitā honti. Tenāha "purimakammabhavasmiṃ moho @Footnote: 1 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page207.

Avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti 1- ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā"ti. 2- Tattha purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karoto yā purimacetanā, 3- yathā dānaṃ dassāmīti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanasaṅkhārā nāma, sattamā cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanasaṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammaṃ bhavassa paccayabhūtaṃ "idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī"tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne pavattacetanā 4- bhavoti evamattho veditabbo. Idāni phalapañcakanti viññāṇādi vedanāvasānaṃ pāliyaṃ āgatameva. Yathāha "idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā idhūpapattibhavasmiṃ pure katassa kammassa paccayā"ti. 5- Tattha paṭisandhi viññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuttaṃ, 6- taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhvādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanāti evamattho veditabbo. @Footnote: 1 cha.Ma. ayaṃ saddo natthi 2 khu.paṭi. 31/98/75 3 cha.Ma. purimacetanāyo @4 cha.Ma. vuttacetanā 5 khu.paṭi. 31/98/75 (syā) 6 cha.Ma. vuccati

--------------------------------------------------------------------------------------------- page208.

Idāni hetavo pañcāti taṇhādayo pāliyaṃ āgatāva taṇhupādānabhavā. Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva hotīti evaṃ pañca. Tenāha "idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā"ti. 1- Tattha idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ uttānameva. Āyatiṃ phalapañcakanti viññāṇādīni pañca, tāni jātiggahaṇena vuttāni. Jarāmaraṇaṃ pana tesaṃyeva jarāmaraṇaṃ. Tenāha "āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā"ti. 1- Evamidaṃ vīsatiākārāraṃ hoti. Tattha purimabhavasmiṃ pañca kammasambhārā, etarahi pañca vipākadhammā. Etarahi pañca kammasambhārā, anāgate pañca vipākadhammāti dasa dhammā kammaṃ, dasa vipākoti dvīsu ṭhānesu kammaṃ kammaṃ nāma, dvīsu ṭhānesu vipāko vipāko nāmāti sabbampetaṃ bhavacakkaṃ paccayākāravaṭṭaṃ kammañceva kammavipāko ca. Tathā dvīsu ṭhānesu kammaṃ kammasaṅkhepo, dvīsu ṭhānesu vipāko vipākasaṅkhepoti sabbampetaṃ kammasaṅkhepo ceva vipākasaṅkhepo ca. Dvīsu ṭhānesu kammaṃ kammavaṭṭaṃ, dvīsu ṭhānesu vipāko vipākavaṭṭanti sabbampetaṃ kammavaṭṭañceva vipākavaṭṭañca. Tathā dvīsu ṭhānesu kammaṃ kammabhavo, dvīsu ṭhānesu vipāko vipākabhavoti sabbampetaṃ kammabhavo ceva vipākabhavo ca. Dvīsu ṭhānesu kammaṃ kammapavattaṃ, dvīsu vipāko vipākapavattanti sabbampetaṃ kammapavattañceva vipākapavattañca. @Footnote: 1 khu.paṭi. 31/98/75 (syā)

--------------------------------------------------------------------------------------------- page209.

Tathā dvīsu ṭhānesu kammaṃ kammasantati, dvīsu vipāko vipākasantatīti sabbampetaṃ kammasantati ceva vipākasantati ca. Dvīsu pana 1- ṭhānesu kammaṃ kiriyā nāma, dvīsu vipāko kiriyāphalaṃ nāmāti sabbampetaṃ kiriyā ceva kiriyāphalañcāti. Evaṃ samuppannamidaṃ sahetukaṃ dukkhaṃ aniccaṃ calamittaraddhuvaṃ dhammehi dhammā pabhavanti hetuso na hettha attāva parova vijjati. Dhammā dhamme sañjanenti hetusambhārapaccayā hetūnañca nirodhāya dhammo buddhena desito hetūsu uparuddhesu chinnaṃ vaṭṭaṃ na vaṭṭati. Evaṃ dukkhantakiriyāya brahmacariyidha vijjati satte ca nupalabbhante nevucchedo na sassataṃ. Tivaṭṭamanavatthitaṃ bhamatīti ettha pana saṅkhārabhavā kammavaṭṭaṃ, avijjātaṇhupādānāni kilesavaṭṭaṃ, viññāṇanāmarūpasaḷāyatanaphassavedanā vipākavaṭṭanti imehi tīhi vaṭṭehi tivaṭṭamidaṃ bhavacakkaṃ yāva kilesavaṭṭaṃ na upacchijjati, tāva anupacchinnapaccayattā anavatthitaṃ punappunaṃ parivaṭṭanato bhamatiyevāti veditabbaṃ. Tayidamevaṃ bhamamānaṃ:- saccappabhavato kiccā vāraṇā upamāhi ca gambhīranayabhedā ca viññātabbaṃ yathārahaṃ. Tattha yasmā kusalākusalakammaṃ avisesena samudayasaccanti saccavibhaṅge vuttaṃ, tasmā avijjāpaccayā saṅkhārāti avijjāya saṅkhārā dutiyasaccappabhavaṃ dutiyasaccaṃ, saṅkhārehi viññāṇaṃ dutiyasaccappabhavaṃ paṭhamasaccaṃ. Viññāṇādīhi nāmarūpādīni vipākavedanāpariyosānāni paṭhamasaccappabhavaṃ paṭhamasaccaṃ, vedanāya taṇhā @Footnote: 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page210.

Paṭhamasaccappabhavaṃ dutiyasaccaṃ, taṇhāya upādānaṃ dutiyasaccappabhavaṃ dutiyasaccaṃ, upādānato bhavo dutiyasaccappabhavaṃ paṭhamadutiyasaccadvayaṃ. Bhavato jāti dutiyasaccappabhavaṃ paṭhamasaccaṃ, jātiyā jarāmaraṇaṃ paṭhamasaccappabhavaṃ paṭhamasaccanti evantāvidaṃ saccappabhavato viññātabbaṃ yathārahaṃ. Yasmā panettha avijjā vatthūsu ca satte sammoheti, paccayo ca hoti saṅkhārānaṃ pātubhāvāya. Tathā saṅkhārā saṅkhatañca abhisaṅkharonti, paccayā ca honti viññāṇassa. Viññāṇampi vatthuñca paṭivijānāti, paccayo ca hoti nāmarūpassa nāmarūpampi aññamaññañca upatthambheti, paccayo ca hoti saḷāyatanassa. Saḷāyatanampi savisaye ca pavattati, 1- paccayo ca hoti phassassa. Phassopi ārammaṇañca phusati, paccayo ca hoti vedanāya. Vedanāpi ārammaṇarasañca anubhavati, paccayo ca hoti taṇhāya. Taṇhāpi rajjanīye ca dhamme rajjati, paccayo ca hoti upādānassa. Upādānampi upādāniye ca dhamme upādiyati, paccayo ca hoti bhavassa. Bhavopi nānāgatīsu ca vikkhipati, paccayo hoti jātiyā. Jātipi khandhe ca janeti, tesaṃ abhinibbattibhāvena pavattattā paccayo ca hoti jarāmaraṇassa. Jarāmaraṇampi khandhānaṃ pākabhedabhāvañca adhitiṭṭhati, paccayo ca hoti bhavantarapātubhāvāya, sokādīnaṃ adhiṭṭhānattā. Tasmā sabbapadesu dvidhā pavattakiccatopi idaṃ viññātabbaṃ yathārahaṃ. Yasmā cettha "avijjāpaccayā saṅkhārā"ti idaṃ kārakadassananivāraṇaṃ, "saṅkhārapaccayā viññāṇan"ti attasaṅkantidassananivāraṇaṃ, viññāṇapaccayā nāmarūpan"ti attātiparikappitavatthubhedadassanato ghanasaññānivāraṇaṃ, "nāmarūpapaccayā saḷāyatanan"tiādīsu "attā passati .pe. Vijānāti phusati vediyati 2- gaṇhiyati upādiyati bhavati jāyati jīyati mīyatī"ti evamādidassananivāraṇaṃ. Tasmā micchādassananivāraṇatopetaṃ bhavacakkaṃ nivāraṇato viñañātabbaṃ yathārahaṃ. @Footnote: 1 cha.Ma. vattati 2 cha.Ma. vedayati

--------------------------------------------------------------------------------------------- page211.

Yasmā panettha salakkhaṇasāmaññalakkhaṇavasena dhammānaṃ adassanato andho viya avijjā, andhassa upakkhalanaṃ viya avijjāpaccayā saṅkhārā, upakkhalitassa patanaṃ viya saṅkhārapaccayā viññāṇaṃ, patitassa gaṇḍapātubhāvo viya viññāṇapaccayā nāmarūpaṃ, gaṇḍabhedapīḷakā viya nāmarūpapaccayā saḷāyatanaṃ, gaṇḍapīḷakāghaṭṭanaṃ viya saḷāyatanapaccayā phasso, ghaṭṭanadukkhaṃ viya phassapaccayā vedanā, dukkhassa paṭikārābhilāso viya vedanāpaccayā taṇhā, paṭikārābhilāsena asappāyaggahaṇaṃ viya taṇhāpaccayā upādānaṃ, upādinnaasappāyālepanaṃ viya upadānapaccayā bhavo, asappāyālepanena gaṇḍavikārapātubhāvo viya bhavapaccayā jāti, gaṇḍavikārato gaṇḍabhedo viya jātipaccayā jarāmaraṇaṃ. Yasmā vā panettha avijjā appaṭipattimicchāpaṭipattibhāvena satte abhibhavati paṭalaṃ viya akkhīni, tadabhibhūto ca bālo ponobbhavikehi saṅkhārehi attānaṃ veṭheti kosakārakimi viya kosappadesehi. Saṅkhārapariggahitaṃ viññāṇaṃ gatīsu patiṭṭhaṃ labhati parināyakapariggahito viya rājakumāro rajje. Upapattinimittaṃ parikappanato viññāṇaṃ paṭisandhiyaṃ anekappakāraṃ nāmarūpaṃ abhinibbatteti māyākāro viya māyaṃ. Nāmarūpe patiṭṭhitaṃ saḷāyatanaṃ vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇāti subhūmiyaṃ patiṭṭhito vanappagumbo viya. Āyatanaghaṭṭanato phasso jāyati araṇīsahitābhimaddanato 1- aggi viya. Phassena phuṭṭhassa vedanā pātubhavati agginā phuṭṭhassa dāho viya. Vedayamānassa taṇhā vaḍḍhati loṇūdakaṃ pivato pipāsā viya. Tasito bhavesu abhilāsaṃ karoti pipāsito viya pānīye. Tadassupādānaṃ upādānena bhavaṃ upādiyati āmisalobhena maccho balisaṃ viya. Bhave sati jāti hoti bīje sati aṅkuro viya. Jātassa avassaṃ jarāmaraṇaṃ uppannassa rukkhassa patanaṃ viya. Tasmā evaṃ upamāhipetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. @Footnote: 1 cha.Ma. araṇīsahitābhimanthanato

--------------------------------------------------------------------------------------------- page212.

Yasmā ca pana 1- bhagavatā atthatopi dhammatopi desanātopi paṭivedhatopi gambhīrabhāvaṃ sandhāya "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso cā"ti 2- vuttaṃ, tasmā gambhīrabhedatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha yasmā na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hoti. Itthañca jātito samudāgacchatīti evaṃ jātipaccayasamudāgataṭṭhassa duravabodhanīyato jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro. Tathā jātiyā bhavapaccayā .pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīro. Tasmā idaṃ bhavacakkaṃ atthato gambhīranti 3- ayantāvettha atthagambhīratā. Hetuphalañhi atthoti vuccati. Yathāha "hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 4- Yasmā pana yenākārena yadavatthā ca avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tassa duravabodhanīyato avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro. Tathā saṅkhārānaṃ .pe. Jātiyā jarāmaraṇassa paccayaṭṭho gambhīro. Tasmā idaṃ bhavacakkaṃ dhammagambhīranti ayamettha dhammagambhīratā. Hetuno hi dhammoti nāmaṃ. Yathāha "hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 4- Yasmā ca tassa 5- tena tena kāraṇena tathā tathā pavattetabbattā desanāpi gambhīrā, na tattha sabbaññutaññāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati. Tathā hetaṃ katthaci sutte anulomato, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato vā. Katthaci tisandhicatusaṅkhepaṃ, katthaci dvisandhitisaṅkhepaṃ, katthaci ekasandhidvisaṅkhepaṃ desitaṃ. Tasmā idaṃ bhavacakkaṃ desanāgambhīranti ayaṃ desanāgambhīratā. Yasmā panettha yo avijjādīnaṃ sabhāvo, yena paṭividdhena avijjādayo dhammā salakkhaṇato paṭividdhā honti, so duppariyogāhattā gambhīro. Tasmā idaṃ @Footnote: 1 cha.Ma. pana-saddo na dissati 2 dī.Ma. 10/95/49, saṃ.ni. 16/60/89 @3 cha.Ma. atthagambhīranti 4 abhi. 35/720/360 5 cha.Ma. cassa

--------------------------------------------------------------------------------------------- page213.

Bhavacakkaṃ paṭivedhagambhīraṃ. Tathā hettha avijjāya aññāṇādassanasaccāsappaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññata- abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogā- vinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakhettavisayavisayībhāvaṭṭho, phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhatta- bhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditajjhosānasaritālatānadītaṇhāsamudda- duppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkanti- nibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti ayamettha paṭivedhagambhīratā. Yasmā panettha ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti cattāro atthanayā honti, tasmā nayabhedatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇanti evaṃ bījassa aṅkurādibhāvena rukkhabhāvuppatti 1- viya santānānupacchedo ekattanayo nāma, yaṃ sammā passanto hetuphalasambandhena pavattamānassa santānassa anupacchedāvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇato sassatadiṭṭhiṃ upādiyati. Avijjādīnaṃ pana yathāsakalakkhaṇavavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantānapatitassa bhinnasantānasseva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati. Avijjāya saṅkhārā mayā uppādetabbā, saṅkhārānaṃ vā viññāṇaṃ amhehīti evamādibyāpārābhāvo abyāpāranayo nāma, yaṃ sammā passanto kārakassa @Footnote: 1 cha.Ma. rukkhabhāvappatti

--------------------------------------------------------------------------------------------- page214.

Abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati. Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ evaṃdhammatānayo nāma, yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ:- saccappabhavato kiccā vāraṇā upamāhi ca gambhīranayabhedā ca viññātabbaṃ yathārahaṃ. Idañhi gambhīrato agādhaṃ nānānayaggahaṇato duratiyānaṃ 1- ñāṇāsinā samādhipavarasilāyaṃ sunisitena:- bhavacakkamapadāletvā asanivicakkamiva niccanimmathanaṃ saṃsārabhayamatīto na koci supinantarepyatthi. Vuttampi cetaṃ bhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca, etassa ānanda dhammassa aññāṇā 2- ananubodhā 3- appaṭivedhā evamayaṃ pajā tantākulakajātā guḷīgaṇṭhikajātā 4- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī"ti. 5- Tasmā attano vā paresaṃ vā hitāya sukhāya paṭipanno avasesakiccāni pahāya:- gambhīre paccayākārap- pabhede idha paṇḍito yathā gādhaṃ labhetheva anuyuñje sadā satoti. Suttantabhājanīyavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. durabhiyānaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ananubodho @4 cha.Ma. kulagaṇṭhikajātā 5 dī.Ma. 10/95/49, saṃ.ni. 16/60/89


             The Pali Atthakatha in Roman Book 54 page 198-214. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=4657&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=4657&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3732              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3683              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]