ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page214.

Abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati. Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ evaṃdhammatānayo nāma, yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ:- saccappabhavato kiccā vāraṇā upamāhi ca gambhīranayabhedā ca viññātabbaṃ yathārahaṃ. Idañhi gambhīrato agādhaṃ nānānayaggahaṇato duratiyānaṃ 1- ñāṇāsinā samādhipavarasilāyaṃ sunisitena:- bhavacakkamapadāletvā asanivicakkamiva niccanimmathanaṃ saṃsārabhayamatīto na koci supinantarepyatthi. Vuttampi cetaṃ bhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca, etassa ānanda dhammassa aññāṇā 2- ananubodhā 3- appaṭivedhā evamayaṃ pajā tantākulakajātā guḷīgaṇṭhikajātā 4- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī"ti. 5- Tasmā attano vā paresaṃ vā hitāya sukhāya paṭipanno avasesakiccāni pahāya:- gambhīre paccayākārap- pabhede idha paṇḍito yathā gādhaṃ labhetheva anuyuñje sadā satoti. Suttantabhājanīyavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. durabhiyānaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ananubodho @4 cha.Ma. kulagaṇṭhikajātā 5 dī.Ma. 10/95/49, saṃ.ni. 16/60/89


             The Pali Atthakatha in Roman Book 54 page 214. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5043&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=5043&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3732              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3683              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]