ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page160.

Pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva 1- sammatikathaṃ kathetvā pacchā 1- paramatthakathaṃ kathentassa desanā sukhākārā 2- hoti, tasmā buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Te sammatikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti, paramatthakathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Ayañhi:- duve saccāni akkhāsi sambuddho vadataṃ varo sammatiṃ paramatthañca tatiyaṃ nūpalabbhati. Tattha:- "saṅketavacanaṃ saccaṃ lokasammatikāraṇaṃ paramatthavacanaṃ saccaṃ dhammānaṃ tathalakkhaṇan"ti. Aparo nayo:- dve bhagavato desanā paramatthadesanā ca khandhādivasena sammatidesanā ca sappikumbhādivasena. Na hi bhagavā samaññaṃ atidhāvati. Tasmā "atthi puggalo"ti vacanamattato abhiniveso na kātabbo. Satthārā hi:- paññattiṃ anatikkamma paramattho pakāsito samaññaṃ nātidhāveyya tasmā aññopi paṇḍito paramatthaṃ pakāsento samaññaṃ nātidhāvaye. Sesaṃ sabbattha uttānatthamevāti. Puggalakathā niṭṭhitā. ---------- @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. lūkhākārā


             The Pali Atthakatha in Roman Book 55 page 160. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3580&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=3580&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2516              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2642              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]