ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page354.

Saghānakānanti jaccabadhirampi paripuṇṇāyatanampi opapātikaṃ sandhāya vuttaṃ. Saghānakānaṃ acakkhukānanti jaccandhampi jaccabadhirampi opapātikaṃ sandhāya vuttaṃ. Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttaṃ. Sarūpakānaṃ acakkhukānanti ettha jaccandhajaccabadhiraopapātikesu aññataropi gabbhaseyyakopi labbhatiyeva. Sacittakānaṃ acakkhukānanti ettha heṭṭhā vuttehi jaccandhādīhi tīhi saddhiṃ arūpinopi labbhanti. Acakkhukānanti ettha purimapade vuttehi catūhi saddhiṃ asaññasattāpi labbhanti. Sarūpakānaṃ aghānakānanti ettha gabbhaseyyakā ca asaññasattā ca sesarūpībrahmāno ca labbhanti. Sacittakānaṃ aghānakānanti ettha gabbhaseyyakā ca rūpārūpībrahmāno ca labbhanti. Acittakānaṃ arūpakānanti padesu pana ekavokāracatuvokārasattāva labbhantīti iminā nayena sabbesu puggalavāresu puggalavibhāgo veditabbo. [22-254] Okāsavāre yattha cakkhāyatananti rūpībrahmaloke 1- pucchati, teneva āmantāti vuttaṃ. Tasmiñhi tale niyamato tāni āyatanāni paṭisandhiyaṃ uppajjanti. Idamettha nayamukhaṃ, iminā nayamukhena sakalepi pavattivāre attho veditabbo. Pariññāvāro khandhayamake vuttanayoyevāti. Pavattivāravaṇṇanā niṭṭhitā. Āyatanayamakavaṇṇanā samattā. --------------


             The Pali Atthakatha in Roman Book 55 page 354. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7967&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=7967&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1874              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]