ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page19.

Tasmā taṃ "sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho"ti vuccati. Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatapaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttaṃpi cetaṃ 1- "tāso heso bhikkhave assutavato puthujjanassa no cassaṃ, no ca me siyā"ti. 2- [243] Ettāvatā bahiddhāparikkhāravināse tassanakassa ca no tassanakassa ca ajjhattakkhandhavināse tassanakassa ca no tassanakassa cāti imesaṃ vasena catukoṭikā suññatā kathitā. Idāni bahiddhāparikkhāraṃ pariggahaṃ nāma katvā vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādūpādānaṃ nāma katvā sakkāyadiṭṭhippamukhā dvāsaṭṭhī diṭṭhiyo nissayaṃ 3- nāma katvāti koṭikaṃ suññataṃ dassetuṃ taṃ bhikkhave pariggahantiādimāha. Tattha pariggahanti bahiddhāparikkhāraṃ. Pariggaṇheyyāthāti yathā viññūmanusso pariggaṇheyya. Ahampi kho taṃ bhikkhaveti bhikkhave tumhepi na passatha, ahaṃpi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ sabbattha attho veditabbo. [244] Evaṃ tikoṭikaṃ suññataṃ dassetvā ināni ajjhattakkhandhe attāti bahiddhāparikkhāre attaniyanti katvā dvekoṭikaṃ dassento attani vā bhikkhave satītiādimāha. Tattha ayaṃ saṅkhepattho, bhikkhave attani vā sati idaṃ me parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā imassa parikkhārassa sāmīti, evamahanti. Sati mamāti, mamāti sati ahanti yuttaṃ bhaveyya. Saccatoti bhūtato. Thetatoti tathato thirato vā. Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evantiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vātiādimāha. Tattha aniccaṃ bhanteti bhante yasmā @Footnote: 1 cha.Ma. vuttaṃ hetaṃ, Sī. vuttampi hetaṃ 2 cha.Ma. tāso hesā bhikkhave, pāli. @tāso hesā bhikkhusaṃ.khandha 17/55/47 udānasutta 3 cha.Ma. diṭṭhinissayaṃ

--------------------------------------------------------------------------------------------- page20.

Hutvā na hoti, tasmā aniccaṃ, uppādavayavattito vipariṇāmatāvakālika- niccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ bhanteti bhante paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ. Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ. Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nukho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhigāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ bhante anattāti paṭijānanti. Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā. Bhagavā hi katthaci aniccavasena anattataṃ dasseti, katthaci dukkhavasena katthaci ubhayavasena. "cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati, cakkhu anattāti yo vadeyya, iti cakkhu anattā"ti 1- imasmiṃ hi chachakkasutte aniccavasena anattataṃ dasseti. "rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe' evaṃ me rūpaṃ hoti, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti 2- imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. "rūpaṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā, taṃ' netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabban"ti 3- imasmiṃ arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? aniccaṃ dukkhaṃ ca pākaṭaṃ. Anattāti na pākaṭaṃ. Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti vattā nāma natthi. Sarīre gaṇḍapīḷakādīsu vā uṭṭhitāsu kaṇṭakena vā paviddhā @Footnote: 1 pāli. attāti, Ma. upari. 14/422/362 saḷāyatanavagga @2 vinaYu. mahā. 4/20/17 pañcavaggiyakathā, saṃ.khandha. 17/59/55 upayavagga @3 saṃ. khandha. 17/76/67 khajjanīyavagga

--------------------------------------------------------------------------------------------- page21.

Aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? idaṃ hi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmiṃpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo. Tasmātiha bhikkhaveti bhikkhave yasmā etarahipi aññadāpi rūpaṃ aniccaṃ dukkhaṃ anattā, tasmāti attho. Yaṃ kiñci rūpantiādīni visuddhimagge khandhaniddese vitthāritāneva. [245] Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti. Katthaci tammayaṃ pariyādānanti. 1- Katthaci tīhi nāmehi. Katthaci dvīhi. 2- Tattha poṭṭhapādasutte tāva "saññā kho poṭṭhapāda paṭhamaṃ uppajjati, pacchā ñāṇan"ti 3- evaṃ saññagganti vuttā. Susimasutte "pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇan"ti 4- evaṃ dhammaṭṭhitiñāṇanti vuttā. Dasuttarasutte "paṭipadāñāṇadassanavisuddhipadhāniyaṅgan"ti 5- evaṃ pārisuddhi- padhāniyaṅganti vuttā rathavinīte "kiṃ nu kho āvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti 6- evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. Saḷāyatanavibhaṅge "atammayataṃ bhikkhave nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī"ti 7- evaṃ tammayaṃ pariyādānanti vuttā. Paṭisambhidāmagge "yā ca muñcitukamyatā, @Footnote: 1 cha.Ma. tammayatāpariyādānanti, Sī. tammayapariyādānanti, evamūparipi @2 cha.Ma. dvīhīti 3 dī.Sī. 9/416/181 sahetukasaññuppādanirodhakathā @4 saṃ. nidāna. 16/70/120 mahāvagga 5 dī. pāṭi. 11/359/272 nava dhammā @6 Ma.mū. 12/257/217 opammavagga 7 Ma. upari. 14/310/284 vibhaṅgavagga

--------------------------------------------------------------------------------------------- page22.

Yā ca paṭisaṅkhānupassasā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nānan"ti 1- evaṃ tīhi nāmehi vuttā. Paṭṭhāne "anulomaṃ gotrabhussa anantara- paccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti 2- evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā. Nibbindaṃ 3- virajjatīti ettha virāgoti maggo. Virāgā vimuccatīti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha paccavekkhaṇā kathitā. Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayaṃ hi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassā 4- ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna appaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsāroti jātīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṅkiṇṇattā vikiṇṇattā saṅkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayaṃ hi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbhuḷhattā luñcitvā chaḍḍitattā abbhuḷhesikoti vutto. Orambhāgiyānīti orambhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattāva 5- aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva orohitattā @Footnote: 1 khu. paṭi. 31/120 ādi/87 ñāṇakathā (syā) atthato samānaṃ @2 abhi. paṭṭhāna 40/417/128- kusalattika 3 cha.Ma. nibbidā virajjatīti @4 cha.Ma. tassa 5 cha.Ma. va-saddo na dissati

--------------------------------------------------------------------------------------------- page23.

Pannabhāroti adhippeto, visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmīti māno. Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya "yāvidaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ dvārabāhāhi 1- kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṅkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti "yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakaraṇaaṭṭhanavutiroga- pañcavīsatimahābhayehi parimuccanaṃ natthī"ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṅkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. [246] Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇaṃ 2- dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesantāti 3- @Footnote: 1 cha.Ma. sadvārabāhakaṃ 2 cha.Ma....viññāṇataṃ 3 cha.Ma., pāli. anvesanti

--------------------------------------------------------------------------------------------- page24.

Anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati. Tattha purimanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi. Ananuvijjo tathāgato, na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti, kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi, na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti, te appaṭisandhikassa parinibbutassa kiṃ jānissantīti. Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ bhikkhave nāti 1- bhikkhave yena kāraṇena 2- ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ hoti:- yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā "venayiko samaṇo gotamo"ti vadantā sattavināsako samaṇo gotamoti ca, "sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapemī"ti 3- vadantā sattavināsaṃ paññapemīti ca asatā tucchā musā abhūtena abbhācikkhantīti. @Footnote: 1 cha.Ma. yathā cāhaṃ na bhikkhaveti 2 cha.Ma. vā kārena 3 cha.Ma. paññapetīti evamuparipi

--------------------------------------------------------------------------------------------- page25.

Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi dhammadesanāyaṃ ca. Dukkhaṃ ceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena ca 1- taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā parapuggalesu. Āghātoti kodho. 2- Appaccayoti domanassaṃ. Anabhiraddhīti 3- atuṭṭhi. Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Ubbilāvitattanti 4- ubbilāpanapīti. Tatraceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātanti yaṃ idaṃ khandhapañcakaṃ pabbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tattha'meti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? tatrapi tathāgatassa ime sakkārā mayi bhavissanti 5- vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe 6- pariññātakkhandhapañcakasseva ete sakkārā khandhapañcakaṃyeva ca te sakkāre anubhotīti 6- ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā tathāgataṃpi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ. [247] Tasmātiha bhikkhave yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vā kareyyāti yathā yathā iccheyya, tathā tathā kareyya. Na hi no etaṃ bhante attā vāti bhante etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. kopo 3 ka. anabhinandīti @4 cha.Ma. uppilāvitattanti 5 cha.Ma. karīyantīti @6-6 cha.Ma. pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti

--------------------------------------------------------------------------------------------- page26.

Cīvarādiparikkhāropi na hotīti attho. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahathāti bhagavā khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā luñcitvā vā, chandarāgavinayena panetaṃ pajahāpeti. [248] Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharituṃpi vaṭṭati, paṭilomena pemamattakena saggaparāyanato paṭṭhāya yāva imaṃ ṭhānaṃ āharituṃpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā ca 1- uttāno vivaṭo pakāsito. Chinnapilotikoti pilotikāti vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇavatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahaṭasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayaṃpi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati. Imasmiṃ ca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha:- "kāraṇḍaṃva 2- niddhamatha kasambuñcāvakassatha 3- tato palāse 4- vāhetha assamaṇe samaṇamānine. Niddhamitvāna pāpicche pāpaācāragocare suddhā suddhehi saṃvāsaṃ kappayavho paṭissatā tato samaggā nipakkā dukkhassantaṃ karissathā"ti. 5- Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭantesaṃ natthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi. Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha "katamo ca puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo @Footnote: 1 cha.Ma. eva 2 cha.Ma. kāraṇḍavaṃ 3 cha.Ma. kasambuñcāpakassatha @4 pāli, cha.Ma. palāpe 5 khu.sutta. 25/284-6/388-9 dhammacariyasutta

--------------------------------------------------------------------------------------------- page27.

Ca puggalo saddhānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto"ti. 1- Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakā puggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya alagaddūpamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 19-27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=468&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=468&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5284              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]