ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page108.

Taruṇūpamo upārambho duāropito hotī"ti. Na duāropito, kasmā? evaṃladdhikattāti vitthāritametaṃ. Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ, appahīnaṭṭhena anusayoti idamatthaṃ sandhāya bhagavatā "sānusayā pahīyatī"ti evaṃ vuttanti veditabbaṃ. [132] Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ:- tacacchedo viya hi samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo. Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Evamete daṭṭhabbāti evarūpā puggalā evaṃ daṭṭhabbā. [133] Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito. Akusalānaṃ dhammānaṃ pahānāyāti iminā nīvaraṇappahānaṃ kathitaṃ. Kāyaduṭṭhullānaṃ paṭipassaddhiyāti iminā kāyālasiyapaṭipassaddhi kathitā. Vivicceva kāmehīti upadhivivekena kāmehi vinā hutvā. Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena kāyaduṭṭhullānaṃ paṭipassaddhiyā ca akusalehi vinā hutvā. Yadeva tattha hotīti yaṃ tattha 1- antosamāpattiyaṃ samāpattikkhaṇe ceva 1- samāpattisamuṭṭhitañca rūpādidhammajātaṃ hoti. Te dhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme. Aniccatoti na niccato. Dukkhatoti na sukhato. Rogatotiādīsu ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena dukkhajananaṭṭhena ca sallato, dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, āsakaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato. Tattha aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato suññato anattatoti tīhi anattalakkhaṇaṃ. So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭipādetīti 2- cittaṃ paṭisaṃpādeti 3- @Footnote: 1-1 cha.Ma. antosamāpattikkhaṇeyeva 2 Ma. patiṭṭhāpetīti cha. paṭivāpetīti @3 cha.Ma. paṭisaṃharati

--------------------------------------------------------------------------------------------- page109.

Moceti apaṇeti. Upasaṃdaratīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca santaṃ 1- nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santaṃ etaṃ paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti. Yadeva tattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayaṃ hi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena rūpaṃ atikkantaṃ. Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na gahitaṃ, 2- sammā na gahitaṃ. 2- Atha kiñcarahīti kiṃ pucchāmīti pucchati? samathavasena gacchato cittekaggatā dhuraṃ hoti, so cetovimutto nāma. Vipassanāvasena gacchato paññā dhuraṃ hoti, so paññāvimutto nāmāti ettha therassa kaṅkhā natthi. Ayaṃ sabhāvadhammoyeva, samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, ekopaññāvimutto. Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko ceto vimuttoti ettha kiṃ kāraṇanti pucchati. Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi. Idaṃ vuttaṃ hoti, na tvaṃ ānanda dasa pāramiyo pūretvā sabbaññutaṃ 3- paṭivijjhi, tena te etaṃ apākaṭaṃ. Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ. Ettha hi @Footnote: 1 cha.Ma. ca etaṃ santaṃ 2-2 cha.Ma. ime pāṭhā na dissanti 3 Sī. sabbantaṃ

--------------------------------------------------------------------------------------------- page110.

Indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero cetovimutto. Iti indriyavemattaṃ ettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāmāluṅkyasuttavaṇṇanā niṭṭhitā. Catutthaṃ. --------------


             The Pali Atthakatha in Roman Book 9 page 108-110. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2720&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=2720&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3144              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]