ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page137.

Imassa vā pūtikāyassa kelāyanā paṇḍanāti evaṃ vuttena ca taruṇadārakacāpalyena 1- samannāgato. Paññavatā bhavitabbanti cīvarakammādīsu iti kattabbesu upāyapaññāya samannāgatena bhavitabbanti. Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pālivasena ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati. Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi .pe. Pañcasupi. Sabbantimena paricchedena ekaṃ kasiṇaparikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ. Sabbantimena pariyāyena ekavipassanāsukhaṃ yāva arahattā paguṇaṃ katvā ādāya vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ pāpetvā niṭṭhāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya golissānisuttavaṇṇanā niṭṭhitā. Navamaṃ. -------------- @Footnote: 1 cha.Ma. taruṇadārakāvacāpalyena


             The Pali Atthakatha in Roman Book 9 page 137. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=3442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3865              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4373              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]