ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page249.

Jāto, na dukkhavedanāya anaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ "theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto"ti 1- sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya "anaṇo"ti vuttaṃ, "aniṇo"tipi pāṭho. Sāmiparibhogaṃ sandhāya "bhuñjāmi bhojanan"ti vuttaṃ. Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu 2- dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā suvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ buddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya aṅgulimālasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 9 page 249. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6275&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=6275&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9770              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9770              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]