ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [134]  Cattārome  ānanda  thūpārahā  .  katame  cattāro .
Tathāgato     arahaṃ     sammāsambuddho     thūpāraho    paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
     {134.1}   Kiñcānanda   2-   atthavasaṃ   paṭicca  tathāgato  arahaṃ
sammāsambuddho    thūpāraho    .    ayaṃ    tassa    bhagavato   arahato
sammāsambuddhassa     thūpoti    ānanda    bahū    3-    janā    cittaṃ
pasādenti    te    tattha    cittaṃ    pasādetvā    kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
     {134.2}    Kiñcānanda    atthavasaṃ    paṭicca    paccekasambuddho
thūpāraho   .   ayaṃ   tassa  paccekabuddhassa  thūpoti  ānanda  bahū  janā
cittaṃ   pasādenti   te   tattha   cittaṃ   pasādetvā   kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
     {134.3}     Kiñcānanda     atthavasaṃ     paṭicca     tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page166.

Sāvako thūpāraho . ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakathūpoti ānanda bahū janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho. {134.4} Kiñcānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho. Ayaṃ tassa dhammikassa dhammarañño thūpoti ānanda bahū janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti. [135] Athakho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti . athakho bhagavā bhikkhū āmantesi kahaṃ nu kho bhikkhave ānandoti . eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti. {135.1} Athakho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena ānandaṃ āmantehi satthā taṃ āvuso ānanda āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ

--------------------------------------------------------------------------------------------- page167.

Etadavoca satthā taṃ āvuso ānanda āmantetīti . evamāvusoti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca alaṃ ānanda mā soci mā paridevi na nu evaṃ 1- ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha [2]- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena mettena vacīkammena hitena sukhena advayena appamāṇena mettena manokammena hitena sukhena advayena appamāṇena katapuññosi tvaṃ ānanda padhānamanuyuñja khippaṃ hohipi 3- anāsavoti. {135.2} Athakho bhagavā bhikkhū āmantesi yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando paṇḍito [4]- bhikkhave ānando jānāti ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ ayaṃ kālo bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo @Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.

--------------------------------------------------------------------------------------------- page168.

Upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rājamahāmattānaṃ ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti. [136] Cattārome bhikkhave acchariyā abbhutadhammā 1- ānande. Katame cattāro . sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhunīparisā hoti atha 2- ānando tuṇhī hoti sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti {136.1} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsakaparisā hoti atha 3- ānando tuṇhī hoti sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsikāparisā hoti atha 4- ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande. {136.2} Cattārome bhikkhave acchariyā abbhutadhammā raññe cakkavattimhi [6]- sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ @Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva. @6 Ma. katame cattāro.

--------------------------------------------------------------------------------------------- page169.

Dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī hoti . Sace bhikkhave brāhmaṇaparisā . gahapatiparisā . samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave samaṇaparisā hoti atha rājā cakkavatti tuṇhī hotīti 1- evameva kho bhikkhave cattāro acchariyā abbhutadhammā ānanda sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti {136.3} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti . sace bhikkhave bhikkhunīparisā . upāsakaparisā . Upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsikāparisā hoti athakho ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti. [137] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca mā bhante bhagavā imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake parinibbāyi 3- santi [4]- bhante aññāni mahānagarāni seyyathīdaṃ @Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu. @parinibbāyatu. 4 Yu. hi.

--------------------------------------------------------------------------------------------- page170.

Campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī ettha bhagavā parinibbāyatu ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti . mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti {137.1} bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi puratthimena ca pacchimena ca dvādasayojanāni āyāmena uttarena ca dakkhiṇena ca sattayojanāni vitthārena kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca seyyathāpi ānanda devānaṃ ālakamandā nāma rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca kusāvatī ānanda rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena 1- vīṇāsaddena gītasaddena sammasaddena tālasaddena 2- [3]- asatha 4- pivatha khādathāti dasamena saddena gaccha tvaṃ ānanda kusinārāyaṃ pavisitvā kosinārakānaṃ @Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena. @4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.

--------------------------------------------------------------------------------------------- page171.

Mallānaṃ ārocehi ajja kho vāsiṭṭhā 1- rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyāti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaraṃ ādāya adutiyo 2- kusinārāyaṃ pāvisi. {137.2} Tena kho pana samayena kosinārakā mallā saṇṭhāgāre sannipatitā honti kenacideva karaṇīyena . athakho āyasmā ānando yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi ajja kho vāsiṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā pacchime kāle tathāgatassa 3- dassanāyāti . idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ sugato parinibbāyissati atikhippaṃ @Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo. @3 Ma. Yu. tathāgataṃ.

--------------------------------------------------------------------------------------------- page172.

Cakkhumā loke antaradhāyissatīti . athakho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. {137.3} Athakho āyasmato ānandassa etadahosi sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessāmi avandito ca bhagavā kosinārakehi mallehi bhavissati athāyaṃ ratti vibhāyissati yannūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi. [138] Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati . assosi kho subhaddo paribbājako ajjeva [1]- Rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatīti. Athakho subhaddassa paribbājakassa etadahosi sutaṃ kho pana metaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā 2- @Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page173.

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti. {138.1} Athakho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ sādhāhaṃ 1- bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti. {138.2} Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. Dutiyampi kho subhaddo paribbājako .pe. tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti @Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page174.

Arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ 1- sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti . Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. {138.3} Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi alaṃ ānanda mā subhaddaṃ vāresi labhatu 2- ānanda subhaddo tathāgataṃ dassanāya yaṅkiñci maṃ subhaddo pucchissati sabbantaṃ aññāpekkho va maṃ pucchissati no vihesāpekkho yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti. {138.4} Athakho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca gacchāvuso subhadda karoti te bhagavā okāsanti . athakho subhaddo paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa @Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.

--------------------------------------------------------------------------------------------- page175.

Seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 1- pakudho kaccāyano sañjayo velaṭṭhaputto 2- nigaṇṭho nāṭaputto sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 3- pana na abbhaññiṃsu udāhu ekacce na abbhaññiṃsūti . alaṃ subhadda tiṭṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 4- pana na abbhaññiṃsu udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammante subhadda desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhanteti kho subhaddo paribbājako bhagavato paccassosi . Bhagavā etadavoca {138.5} yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati samaṇopi tattha na upalabbhati dutiyopi tattha samaṇo na upalabbhati tatiyopi tattha samaṇopi na upalabbhati catutthopi tattha samaṇo na upalabbhati yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati samaṇopi tattha upalabbhati dutiyopi tattha samaṇo upalabbhati tatiyopi tattha samaṇo upalabbhati catutthopi tattha samaṇo upalabbhati imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati idheva subhadda samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇebhi aññehi @Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.

--------------------------------------------------------------------------------------------- page176.

Ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [139] Ekūnatiṃsa- 1- vayasā subhadda yaṃ pabbajiṃ kiṃkusalānuesī vassāni paññāsasamādhikāni yato ahaṃ pabbajito subhadda ñāyassa dhammassa padesavatti ito bahiddhā samaṇopi natthi. Dutiyopi samaṇo natthi tatiyopi samaṇo natthi catutthopi samaṇo natthi suññā parappavādā samaṇebhi aññehi ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [140] Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhanti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāmahaṃ 2- bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye @Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.

--------------------------------------------------------------------------------------------- page177.

Ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. {140.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda subhaddaṃ paribbājakaṃ pabbājethāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca lābhā te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda ye ettha satthārā 3- sammukhā antevāsikābhisekena abhisittāti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ @Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.

--------------------------------------------------------------------------------------------- page178.

Itthattāyāti abbhaññāsi . aññataro kho pana āyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti. Pañcamabhāṇavāraṃ samattaṃ. [141] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ yo vo ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā {141.1} yathā kho panānanda etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti na te mamaccayena evaṃ samudācaritabbaṃ theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo navakatarena bhikkhunā therataro bhikkhu bhanteti vā āyasmāti vā samudācaritabbo ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo dātabboti . katamo pana bhante brahmadaṇḍoti . channo ānanda bhikkhu yaṃ iccheyya taṃ vadeyya so bhikkhūhi neva vattabbo na ovaditabbo na anusāsitabboti. [142] Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā

--------------------------------------------------------------------------------------------- page179.

Vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. {142.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa ārocetūti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Athakho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti . pasādā kho tvaṃ ānanda vadesi ñāṇameva hettha ānanda tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

--------------------------------------------------------------------------------------------- page180.

[143] Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti . Ayaṃ tathāgatassa pacchimā vācā. [144] Athakho bhagavā paṭhamajjhānaṃ samāpajji paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññātayanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji. {144.1} Athakho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca parinibbuto bhante anuruddha bhagavāti . Nāvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaṃ samāpannoti . athakho bhagavā saññāvedayitanirodha- samāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page181.

Samāpajji catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji . Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi. [145] Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.


             The Pali Tipitaka in Roman Character Volume 10 page 165-181. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=134&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=134&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=134&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=134&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=134              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]