ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [157]   Assosi  kho  rājā  māgadho  ajātasattu  vedehiputto
bhagavā   kira   kusinārāyaṃ   parinibbutoti   .   athakho   rājā  māgadho
ajātasattu    vedehiputto    kosinārakānaṃ    mallānaṃ   dūtaṃ   pāhesi
bhagavāpi   khattiyo   ahaṃpi   khattiyo   ahaṃ   arahāmi   bhagavato  sarīrānaṃ
bhāgaṃ   ahaṃpi   bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmīti  .  assosuṃ
kho   vesālikā   licchavī   bhagavā   kira   kusinārāyaṃ   parinibbutoti .
Athakho    vesālikā   licchavī   kosinārakānaṃ   mallānaṃ   dūtaṃ   pāhesuṃ
bhagavāpi   khattiyo   mayampi   khattiyā  mayampi  arahāma  bhagavato  sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
     {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   kāpilavatthavā  sakyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavā   amhākaṃ  ñātiseṭṭho  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Assosuṃ   kho   allakappakā   thūlayo   3-   bhagavā   kira   kusinārāyaṃ
parinibbutoti   .   athakho   allakappakā   thūlayo  kosanārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti   .   assosuṃ   kho   rāmagāmakā   koḷiyā   bhagavā  kira
kusinārāyaṃ   parinibbutoti  .  athakho  rāmagāmakā  koḷiyā  kosinārakānaṃ
mallānaṃ   dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā  mayampi
arahāma   bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato  sarīrānaṃ  thūpañca
mahañca    karissāmāti   .   assosi   kho   veṭṭhadīpako    brāhmaṇo
bhagavā  kira  kusinārāyaṃ  parinibbutoti  .  athakho  veṭṭhadīpako  brāhmaṇo
kosinārakānaṃ    mallānaṃ    dūtaṃ   pāhesi   bhagavāpi   khattiyo   ahampi
brāhmaṇo    ahampi    arahāmi    bhagavato    sarīrānaṃ   bhāgaṃ   ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
     {157.2}  Assosuṃ  kho  pāveyyakā  mallā bhagavā kira kusinārāyaṃ
parinibbutoti  .  athakho  pāveyyakā  mallā  kosinārakānaṃ  mallānaṃ  dūtaṃ
pāhesuṃ   bhagavāpi   khattiyo   mayampi  khattiyā  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Evaṃ  vutte  kosinārakā  mallā  te  saṅghe  gaṇe  etadavocuṃ  bhagavā
amhākaṃ    gāmakkhette    parinibbuto    na   mayaṃ   dassāma   bhagavato
sarīrānaṃ bhāganti.



             The Pali Tipitaka in Roman Character Volume 10 page 191-192. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=157&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=157&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=157&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=157&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=157              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]