ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [253] Upāsikā cakkhumato ahosiṃ
                     nāmaṃpi mayhaṃ ahu gopikāti
                     buddhe ca dhamme ca abhippasannā
                     saṅghañcupaṭṭhāsiṃ pasannacittā.
                     Tasseva buddhassa sudhammatāya
                     sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     jānanti maṃ idhāpi gopakoti.
@Footnote: 1 Ma. assuttha. Yu. assutvā.
                     Addasaṃ bhikkhavo diṭṭhapubbe
                     gandhabbakāyūpagate vasine
                     ime hi te gotamasāvakāse
                     ye ca mayaṃ pubbe manussabhūtā.
                     Annena pānena upaṭṭhahimhā
                     pādūpasaṅgayha sake nivesane
                     kutomukhā nāma ime bhavanto
                     buddhassa dhammaṃ 1- na paṭiggahesuṃ.
                     Paccattaṃ veditabbo hi dhammo
                     sudesito cakkhumatānubuddho
                     ahaṃpi tumhe va upāsamānā 2-
                     sutvāna ariyānaṃ subhāsitāni.
                     Sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     tumhe pana seṭṭhamupāsamānā
                     anuttare 3- brahmacariyaṃ caritvā.
                     Hīnakāyaṃ upapannā bhavanto
                     anānulomā bhavatūpapatti
                     duddiṭṭharūpaṃ vata addasāma
                     sahadhammike hīnakāyūpapanne.
@Footnote: 1 Ma. ... dhammāni paṭiggahesuṃ. 2 Ma. upāsamāno. 3 Ma. anuttaraṃ.
                     Gandhabbakāyūpagatā bhavanto
                     devānamāgacchatha pāricariyaṃ
         agāre vasato mayhaṃ     imaṃ passa visesataṃ.
                     Itthī hutvā svājja 1- pumomhi devā
                     dibbehi kāmehi samaṅgibhūto
                     te coditā gotamasāvakena
                     saṃvegamāpādu samecca gopakaṃ.
                     Handa vigāyāma 2- viyāyamāma
                     mā no mayaṃ parapessā ahumhā
                     tesaṃ duve vīriyamārabhiṃsu
                     anussaraṃ gotamasāsanāni.
                     Idheva cittāni virājayitvā
                     kāmesu ādīnavamaddasiṃsu
                     te kāmasaññojanabandhanāni
                     pāpimato 3- yogāni duraccayāni.
                     Nāgova santāni 4- guṇāni chetvā 5-
                     deve tāvatiṃse atikkamiṃsu
                     saindadevā sapajāpatīkā
                     sabbe sudhammāya sabhāyupaviṭṭhā.
@Footnote: 1 Ma. Yu. svajja pumomhi devo. 2 Ma. viyāyāma byāyāma. Yu. vitāyāma.
@3 Ma. Yu. pāpimayogāni. 4 Ma. sannāni. 5 Sī. Yu. bhetvā.
                     Tesannisinnā 1- na atikkamiṃsu
                     vīrā virāgā virajaṃ karontā
                     te disvā saṃvegamakāsi vāsavo
                     devābhibhū devagaṇassa majjhe.
                     Ime hi te hīnakāyūpapannā
                     deve tāvatiṃse atikkamanti
                     saṃvegajātassava 2- te nisamma
                     [3]- Gopako vāsavaṃ ajjhabhāsi.
                     Buddho janindatthi manussaloke
                     kāmābhibhū sakyamunīti ñāyati
                     tasseva te puttā satiyā vihīnā
                     cuditā 4- mayā te sati paccalatthuṃ.
                     Tiṇṇaṃ tesaṃ avasinettha eko
                     gandhabbakāyūpagato vasīno
                     dve va 5- sambodhipadānusārino
                     devepi hīḷenti samāhitattā.
                     Etādisī dhammapakāsanettha
                     na tattha kiṃ kaṅkhati koci sāvako
                     nittiṇṇaoghaṃ vicikicchachinnaṃ
                     buddhaṃ namassāma jinaṃ janindaṃ.
@Footnote: 1 Ma. tesaṃ nisinnānaṃ atikkamiṃsu. Yu. te sannisinnānaṃ .... 2 Ma. Yu.
@saṃvegajātassa vaco nisamma. 3 Ma. Yu. so .... 4 Ma. coditā. 5 Ma. ca. Yu. ceva.
           Yaṃ te dhammaṃ idhaññāya     visesaṃ ajjhagamaṃsu 1- te
           kāyaṃ brahmapurohitaṃ         duve tesaṃ visesagū.
           Tassa dhammassa pattiyā    āgatamhāpi 2- mārisa
           katāvakāsā bhagavatā       pañhaṃ pucchemu mārisāti.



             The Pali Tipitaka in Roman Character Volume 10 page 306-310. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=253&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=253&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=253&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=253&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=253              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]