ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [89]  Athakho  bhagavā  koṭigāme  yathābhirantaṃ  viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena nādikā 1- tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena  nādikā  tadavasari  .  tatra
sudaṃ  bhagavā  nādike  viharati  giñjakāvasathe  .  athakho āyasmā ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ nisīdi.
     {89.1}   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   sāḷho  nāma  bhante  bhikkhu  nādike  kālakato  tassa  kā
gati  ko  abhisamparāyo  nandā  nāma  bhante  bhikkhunī  nādike  kālakatā
tassā   kā   gati  ko  abhisamparāyo  sudatto  nāma  bhante  upāsako
nādike   kālakato   tassa   kā   gati   ko   abhisamparāyo   sujātā
nāma     bhante    upāsikā    nādike    kālakatā    tassā    kā
@Footnote: 1 Sī. Ma. nātikā. ito paraṃ īdisameva.
Gati   ko   abhisamparāyo  kakudho  1-  nāma  bhante  upāsako  nādike
kālakato    tassa   kā   gati   ko   abhisamparāyo   kāraḷimbho   2-
nāma   bhante  upāsako  .pe.  nikaṭo  nāma  bhante  upāsako  .pe.
Kaṭissaho   nāma   bhante   upāsako   .pe.   tuṭṭho   nāma   bhante
upāsako   .pe.  santuṭṭho  nāma  bhante  upāsako  .pe.  bhaṭo  3-
nāma   bhante   upāsako   .pe.  subhaṭo  4-  nāma  bhante  upāsako
nādike kālakato tassa kā gati ko abhisamparāyoti.
     {89.2}   Sāḷho   ānanda   bhikkhu   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     vihāsi     nandā    ānanda    bhikkhunī
pañcannaṃ     orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    opapātikā
tattha    parinibbāyinī    anāvattidhammā    tasmā    lokā    sudatto
ānanda   upāsako   tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ
karissati     sujātā     ānanda    upāsikā    tiṇṇaṃ    saññojanānaṃ
parikkhayā   sotāpannā   avinipātadhammā   niyatā   sambodhiparāyanā  5-
kakudho    ānanda    upāsako   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā    opapātiko    tattha   parinibbāyī   anāvattidhammo   tasmā
lokā    kāraḷimbho    ānanda   upāsako   .pe.   nikaṭo   ānanda
upāsako   .   kaṭissaho   ānanda   upāsako   .   tuṭṭho   ānanda
@Footnote: 1 Ma. kukkuṭo. 2 Sī. Yu. kāliṅgo. Ma. kāḷimbho. ito paraṃ īdisameva.
@3 Sī. Ma. Yu. bhaddo. 4 Sī. Ma. Yu. subhaddo. 5 Ma. sambodhiparāyaṇā.
Upāsako    .   santuṭṭho   ānanda   upāsako   .   bhaṭo   ānanda
upāsako   .   subhaṭo   ānanda   upāsako   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātiko   tattha  parinibbāyī  anāvattidhammo
tasmā   lokā  paropaññāsa  1-  ānanda  nādike  upāsakā  kālakatā
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyino  anāvattidhammā  tasmā  lokā  chādhikā  2-  navuti ānanda
nādike     upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ   karissanti   dasātirekāni  3-  ānanda  pañcasatāni  nādike
upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanā
     {89.3}  anacchariyaṃ  kho  panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya
tasmiṃ  tasmiṃ  kho  4-  kālakate  tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha
vihesāvesā   5-  ānanda  tathāgatassa  tasmātihānanda  dhammadāsaṃ  nāma
dhammapariyāyaṃ   desessāmi  yena  samannāgato  ariyasāvako  ākaṅkhamāno
attanā   va   attānaṃ   byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  6-
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.4}   katamo   ca   so  ānanda  dhammādāso  dhammapariyāyo
yena     samannāgato    ariyasāvako    ākaṅkhamāno    attanā    va
attānaṃ        byākareyya        khīṇanirayomhi       khīṇatiracchānayoni
@Footnote: 1 Ma. paropaññāsaṃ. 2 Ma. Yu. sādhikā. 3 Ma. Yu. sātirekāni.
@4 Ma. tasmiṃ yeva kālaṃkate. Yu. ... ce. 5 Ma. vihesā hesā.
@6 Yu. ... yoniyo. ito paraṃ īdisameva.
Khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.5}    idhānanda    ariyasāvako   buddhe   aveccappasādena
samannāgato    hoti    itipi    so    bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ    buddho   bhagavāti   dhamme   aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko    opanayiko    paccattaṃ    veditabbo    viññūhīti   saṅghe
aveccappasādena   samannāgato   hoti  supaṭipanno  bhagavato  sāvakasaṅgho
ujupaṭipanno   bhagavato   sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti
     {89.6}   ariyakantehi   sīlehi   samannāgato   hoti   akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ   kho   ānanda   dhammādāso
dhammapariyāyo     yena     samannāgato    ariyasāvako    ākaṅkhamāno
attanā    va    attānaṃ   byākareyya   khīṇanirayomhi   khīṇatiracchānayoni
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
     {89.7}   Tatrapi   sudaṃ  bhagavā  nādike  viharanto  giñjakāvasathe
etadeva   bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti  sīlaṃ  iti  samādhi  iti
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā      paññā      mahapphalā      hoti      mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.



             The Pali Tipitaka in Roman Character Volume 10 page 108-112. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=89&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=89&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=89&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=89&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=89              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]