ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [296]  Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   puṇṇo  mantāṇiputto  tenupasaṅkami  upasaṅkamitvā
āyasmatā    puṇṇena    mantāṇiputtena    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā    sārīputto    āyasmantaṃ   puṇṇaṃ   mantāṇiputtaṃ   etadavoca
bhagavati no āvuso brahmacariyaṃ vussatīti.
     {296.1}  Evamāvusoti  .  kinnu  kho āvuso sīlavisuddhatthaṃ bhagavataṃ
brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kiṃ panāvuso cittavisuddhatthaṃ
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnu kho āvuso
diṭṭhivisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti  .  no  hidaṃ  āvuso .
Kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti .
No   hidaṃ  āvuso  .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhatthaṃ
bhagavati    brahmacariyaṃ    vussatīti    .    no    hidaṃ    āvuso   .
Kiṃ     panāvuso     paṭipadāñāṇadassanavisuddhatthaṃ     bhagavati    brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho āvuso ñāṇadassanavisuddhatthaṃ

--------------------------------------------------------------------------------------------- page291.

Bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kinnu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso kaṅkhāvitaraṇavisuddhatthaṃ ... kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ ... kiṃ panāvuso paṭipadāñāṇadassana- visuddhatthaṃ ... kinnu kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kimatthaṃ carahāvuso bhagavati brahmacariyaṃ vussatīti . anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. {296.2} Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . kiṃ panāvuso cittavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti. No hidaṃ āvuso. Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti . no hidaṃ āvuso . kiṃ panāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti . no hidaṃ āvuso . Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti . no

--------------------------------------------------------------------------------------------- page292.

Hidaṃ āvuso . kiṃ panāvuso aññatra imehi dhammehi anupādāparinibbānanti . no hidaṃ āvuso . kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso cittavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti .pe. kiṃ panāvuso kaṅkhāvitaraṇavisuddhi ... Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi ... kiṃ panāvuso paṭipadāñāṇadassanavisuddhi ... kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso aññatra imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. [297] Sīlavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . cittavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . diṭṭhivisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . kaṅkhāvitaraṇavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ

--------------------------------------------------------------------------------------------- page293.

Paññāpessa . maggāmaggañāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . paṭipadāñāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . ñāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . aññatra ce āvuso imehi dhammehi anupādāparinibbānaṃ abhavissa puthujjano parinibbāyeyya puthujjano hi āvuso aññatra imehi dhammehi . tenahāvuso upamante karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. [298] Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya tassa antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ atha kho āvuso rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvāre paṭhamaṃ rathavinītaṃ abhirūheyya paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya dutiyaṃ rathavinītaṃ vissajjeyya tatiyaṃ rathavinītaṃ abhirūheyya tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya tatiyaṃ

--------------------------------------------------------------------------------------------- page294.

Rathavinītaṃ vissajjeyya catutthaṃ rathavinītaṃ abhirūheyya catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya catutthaṃ rathavinītaṃ vissajjeyya pañcamaṃ rathavinītaṃ abhirūheyya pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ iminā tvaṃ mahārāja rathavinītena sāvatthiyaṃ sāketaṃ anuppatto antepuradvāranti kathaṃ byākaramāno nu kho āvuso mahārājā pasenadi kosalo sammā byākaramāno byākareyyāti. {298.1} Evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya idha me sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajji tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapesuṃ atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvāre paṭhamaṃ rathavinītaṃ abhiruyhiṃ paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ paṭhamaṃ rathavinītaṃ nissajjiṃ dutiyaṃ rathavinītaṃ abhiruyhiṃ dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ tatiyaṃ rathavinītaṃ abhiruyhiṃ tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ tatiyaṃ rathavinītaṃ nissajjiṃ catutthaṃ rathavinītaṃ abhiruyhiṃ catutthena rathavinītena

--------------------------------------------------------------------------------------------- page295.

Pañcamaṃ rathavinītaṃ pāpuṇiṃ catutthaṃ rathavinītaṃ nissajjiṃ pañcamaṃ rathavinītaṃ abhiruyhiṃ pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ pañcamaṃ rathavinītaṃ nissajjiṃ chaṭṭhaṃ rathavinītaṃ abhiruyhiṃ chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajjiṃ sattamaṃ rathavinītaṃ abhiruyhiṃ sattamena rathavinītena sāketaṃ anuppatto antepuradvāranti evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti {298.2} evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā cittavisuddhi yāvadeva diṭṭhivisuddhatthā diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā kaṅkhāvitaraṇavisuddhi yāvadeva maggāmagga- ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. [299] Evaṃ vutte āyasmā sārīputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca ko nāmo āyasmā kathañca panāyasmantaṃ sabrahmacārī jānantīti . puṇṇoti kho me āvuso nāmaṃ mantāṇiputtoti ca pana maṃ sabrahmacārī jānantīti . acchariyaṃ āvuso abbhūtaṃ āvuso yathātaṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evamevaṃ āyasmatā puṇṇena mantāṇiputtena

--------------------------------------------------------------------------------------------- page296.

Gambhīrā gambhīrā paññā anumāssa anumāssa byākatā lābhā sabrahmacārīnaṃ suladdhaṃ sabrahmacārīnaṃ ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya labhanti payirupāsanāya velaṇḍukena 1- cepi sabrahmacārī āyasmantaṃ mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya tesampi lābhā tesampi suladdhaṃ amhākampi lābhā amhākampi suladdhaṃ ye mayaṃ āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. [300] Evaṃ vutte āyasmā puṇṇo mantāṇiputto āyasmantaṃ sārīputtaṃ etadavoca ko nāmo āyasmā kathañca panāyasmantaṃ sabrahmacārī jānantīti . upatissoti kho me āvuso nāmaṃ sārīputtoti ca pana maṃ sabrahmacārī jānantīti . satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha āyasmā sārīputtoti sace hi mayaṃ jāneyyāma āyasmā sārīputtoti ettakampi no nappaṭibhāseyya acchariyaṃ āvuso abbhūtaṃ āvuso yathātaṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evamevaṃ āyasmatā sārīputtena gambhīrā gambhīrā paññā anumāssa anumāssa pucchitā lābhā sabrahmacārīnaṃ suladdhaṃ sabrahmacārīnaṃ ye āyasmantaṃ sārīputtaṃ labhanti dassanāya labhanti payirupāsanāya velaṇḍukena cepi sabrahmacārī āyasmantaṃ sārīputtaṃ muddhanā @Footnote: 1 Sī. Yu. celaṇḍukena.

--------------------------------------------------------------------------------------------- page297.

Pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya tesampi lābhā tesampi suladdhaṃ amhākampi lābhā amhākampi suladdhaṃ ye mayaṃ āyasmantaṃ sārīputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. Itiha te ubhopi mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ. -----------

--------------------------------------------------------------------------------------------- page298.

Nivāpasuttaṃ [301] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīghamaddhānaṃ yāpentūti . evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ imaṃ me nivāpaṃ nivuttaṃ migajātā anūpakhajja mucchitā bhojanāni bhuñjissanti anūpakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti mattā samānā pamādaṃ āpajjissanti pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpeti. [302] Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anūpakhajja mucchitā bhojanāni bhuñjiṃsu te tattha anūpakhajja mucchitā bhuñjamānā madaṃ āpajjiṃsu mattā samānā pamādaṃ āpajjiṃsu pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe evañhi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. [303] Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ ye

--------------------------------------------------------------------------------------------- page299.

Kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anūpakhajja mucchitā bhojanāni bhuñjiṃsu te tattha anūpakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu mattā samānā pamādaṃ āpajjiṃsu pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti te sabbaso nivāpabhojanā paṭiviramiṃsu bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. {303.1} Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu te tattha anūpakhajja mucchitā bhojanāni bhuñjiṃsu te tattha anūpakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu mattā samānā pamādaṃ āpajjiṃsu pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe evañhi te bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. [304] Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa .pe. Evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yepi te dutiyā migajātā evaṃ samacintesuṃ ye kho te paṭhamā

--------------------------------------------------------------------------------------------- page300.

Migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa .pe. evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti te sabbaso nivāpabhojanā paṭiviramiṃsu bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu te tatra anūpakhajja mucchitā bhojanāni bhuñjiṃsu te tatra anūpakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu mattā samānā pamādaṃ āpajjiṃsu pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananūpakhajja amucchitā 1- bhojanāni bhuñjissāma ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma amattā samānā nappamādaṃ āpajjissāma appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpeti. {304.1} Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa @Footnote: 1 Po. mucchitā. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page301.

Ananūpakhajja amucchitā bhojanāni bhuñjiṃsu te tatra ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu amattā samānā nappamādaṃ āpajjiṃsu appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpeti 1- tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi apissu 2- nāmime tatiyā migajātā keṭubhino iddhimantassu 3- nāmime tatiyā migajātā parajanā imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavāgurāhi 4- samantā sappadesaṃ anuparivāreyyāma appevanāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyunti. {304.2} Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavāgurāhi samantā sappadesaṃ anuparivāresuṃ . addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu . evañhi te bhikkhave tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. [305] Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ ye kho te paṭhamā migajātā .pe. evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yepi te dutiyā migajātā evaṃ samacintesuṃ ye kho te paṭhamā migajātā .pe. evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Sī. Yu. saṭhassu. Ma. saṭhāssu. sabūbatth īdisameva. @3 Po. Ma. iddhimantāssu. sabbattha īdisameva. 4 Sī. Ma. Yu. daṇdavākarāhi.

--------------------------------------------------------------------------------------------- page302.

Mayaṃ .pe. evañhi te dutiyā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yepi te tatiyā migajātā evaṃ samacintesuṃ ye kho te paṭhamā migajātā .pe. evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yepi te dutiyā migajātā evaṃ samacintesuṃ ye kho te paṭhamā migajātā .pe. evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna mayaṃ .pe. evañhi te dutiyā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma {305.1} tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananūpakhajja amucchitā bhojanāni bhuñjissāma ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma amattā samānā nappamādaṃ āpajjissāma appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpeti te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananūpakhajja amucchitā bhojanāni bhuñjiṃsu te tattha ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu amattā samānā nappamādaṃ āpajjiṃsu appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe . Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi apissu nāmime tatiyā migajātā keṭubhino iddhimantassu nāmime

--------------------------------------------------------------------------------------------- page303.

Tatiyā migajātā parajanā .pe. addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu evañhi te tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānu bhāvā yannūna mayampi yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappeyyāma tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma amattā samānā nappamādaṃ āpajjissāma appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpeti. {305.2} Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappayiṃsu tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananūpakhajja amucchitā bhojanāni bhuñjiṃsu te tattha ananūpakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu amattā samānā nappamādaṃ āpajjiṃsu appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe . tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi apissu nāmime catutthā migajātā keṭubhino iddhimantassu nāmime catutthā migajātā parajanā imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavāgurāhi samantā sappadesaṃ anuparivāreyyāma appevanāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyunti

--------------------------------------------------------------------------------------------- page304.

Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavāgurāhi samantā sappadesaṃ anuparivāresuṃ . neva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ . Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi sace kho mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti 1- yannūna mayaṃ catutthe migajāte ajjhupekkheyyāmāti . ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte evañhi te bhikkhave catutthāpi migajātā parimucciṃsu nevāpikassa iddhānubhāvā. [306] Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. Ayañcevettha attho . nivāpoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ . nevāpikoti kho bhikkhave mārassetaṃ pāpimato adhivacanaṃ. Nevāpikaparisāti kho bhikkhave māraparisāyetaṃ adhivacanaṃ . migajātāti kho bhikkhave samaṇabrāhmaṇānametaṃ adhivacanaṃ. [307] Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anūpakhajja mucchitā bhojanāni bhuñjiṃsu te tattha anūpakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu mattā samānā pamādaṃ āpajjiṃsu pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiṃ ca @Footnote: 1 Ma. parimuccissanti.

--------------------------------------------------------------------------------------------- page305.

Lokāmise evañhi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā . seyyathāpi te bhikkhave paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.


             The Pali Tipitaka in Roman Character Volume 12 page 290-305. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=296&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=296&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=296&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=296&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=296              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]