ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [308]   Tatra  bhikkhave  dutiyā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  amuṃ  nivāpaṃ  nivuttaṃ  mārassa
amūni   ca   lokāmisāni   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tattha    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca   lokāmise  evañhi
te   paṭhamā   samaṇabrāhmaṇā   na   parimucciṃsu   mārassa   iddhānubhāvā
yannūna    mayaṃ    sabbaso    nivāpabhojanā   lokāmisā   paṭivirameyyāma
bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti
     {308.1}   te   sabbaso   nivāpabhojanā   lokāmisā  paṭiviramiṃsu
te   sabbaso   nivāpabhojanā  lokāmisā  paṭiviratā  bhayabhogā  paṭiviratā
araññāyatanāni   ajjhogāhetvā  vihariṃsu  te  tattha  sākabhakkhāpi  ahesuṃ
sāmākabhakkhāpi   ahesuṃ   nīvārabhakkhāpi   ahesuṃ   daddulabhakkhāpi   ahesuṃ
haṭabhakkhāpi    ahesuṃ    kaṇabhakkhāpi    ahesuṃ    ācāmabhakkhāpi   ahesuṃ
piññākabhakkhāpi    ahesuṃ    tiṇabhakkhāpi   ahesuṃ   gomayabhakkhāpi   ahesuṃ
vanamūlaphalāhārā    yāpesuṃ    pavattaphalabhojī   tesaṃ   gimhānaṃ   pacchime
māse   tiṇodakasaṅkhaye   adhimattakasimānaṃ   patto   kāyo   hoti  tesaṃ
Adhimattakasimānaṃ    pattakāyānaṃ   balaviriyaṃ   parihāyi   balaviriye   parihīne
cetovimutti   parihāyi   cetovimuttiyā  parihīnāya  tameva  nivāpaṃ  nivuttaṃ
mārassa   paccāgamiṃsu   tāni   ca   lokāmisāni   te   tattha  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā   yathākāmakaraṇīyā   ahesuṃ   mārassa   amusmiṃ   nivāpe  amusmiṃ
ca   lokāmise   evañhi   te   bhikkhave   dutiyāpi  samaṇabrāhmaṇā  na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  dutiyā
migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 305-306. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=308&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=308&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=308&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=308&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=308              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]