ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [382] |382.659| 2 Yathāpi bhaddo 1- ājañño   dhure yutto dhurassaho
@Footnote: 1 Po. bhadro.

--------------------------------------------------------------------------------------------- page364.

Mathito atibhārena saṃyuttaṃ 1- nātivattati |382.660| evaṃ paññāya ye tittā samuddo vārinā yathā na pare atimaññanti ariyadhammova pāṇinaṃ. |382.661| Kāle kālavasampattā bhavābhavavasaṃ gatā narā dukkhaṃ nigacchanti te ca 2- socanti māṇavā. |382.662| Unnatā sukhadhammena dukkhadhammena vonatā dvayena bālā haññanti yathābhūtaṃ adassino. |382.663| Ye ca dukkhe sukhamhi ca majjhe sibbanimaccagū 3- ṭhitā te indakhīlova na te unnataonatā. |382.664| Na heva lābhe nālābhe na yase na ca kittiyā na nindāya pasaṃsāya na te dukkhe sukhamhi ca |382.665| sabbattha te na lippanti udabinduva pokkhare sabbattha sukhitā dhīrā 4- sabbattha aparājitā. |382.666| Dhammena ca alābho yo yo ca lābho adhammiko alābho dhammiko seyyo yañce lābho adhammiko. |382.667| Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo ayaso ca 5- seyyo viññūnaṃ na yaso appabuddhinaṃ. |382.668| Dummedhehi pasaṃsā ca viññūhi garahā ca yā garahāva seyyo viññūhi yañce bālappasaṃsanā. @Footnote: 1 Yu. saṃyugaṃ . 2 Yu. tedha . 3 Yu. sibbanimajjhagū . 4 Yu. vīrā . 5 Ma. va.

--------------------------------------------------------------------------------------------- page365.

|382.669| Sukhañca kāmamayikaṃ dukkhañca pavivekiyaṃ pavivekiyaṃ dukkhaṃ seyyo yañce kāmamayaṃ sukhaṃ. |382.670| Jīvitañca adhammena dhammena maraṇañca yaṃ maraṇaṃ dhammikaṃ seyyo yañce jīve adhammikaṃ. |382.671| Kāmakodhappahīnā 1- ye santacittā bhavābhave caranti loke asitā natthi tesaṃ piyāpiyaṃ. |382.672| Bhāvayitvāna bojjhaṅge indriyāni balāni ca pappuyya 2- paramaṃ santiṃ parinibbanti anāsavāti. Godatto thero. Uddānaṃ revato ceva godatto therā dvete mahiddhikā cuddasamhi nipātamhi gāthāyo aṭṭhavīsatīti. Cuddasakanipāto niṭṭhito. ---------------- Theragāthāya soḷasakanipāto [383] |383.673| 1 Esa bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ virāgo desito dhammo anupādāya sabbaso. |383.674| Bahūni loke citrāni asmiṃ paṭhavimaṇḍale 3- @Footnote: 1 Ma. kāmakopappahīnā. Yu. kāmakopapahīnā . 2 Po. pappeyya . 3 Po. Yu. @puthuvimaṇḍale.

--------------------------------------------------------------------------------------------- page366.

Mathenti maññe saṅkappaṃ subhaṃ rāgūpasaṃhitaṃ. |383.675| Rajamuhataṃ vātena yathā meghopasāmaye evaṃ sammanti saṅkappā yadā paññāya passati. |383.676| Sabbe saṅkhārā aniccāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. |383.677| Sabbe saṅkhārā dukkhāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. |383.678| Sabbe dhammā anattāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. |383.679| Buddhānubuddho yo thero koṇḍañño tibbanikkamo 1- pahīnajātimaraṇo brahmacariyassa kevalī. |383.680| Oghapāso daḷho khīlo pabbato duppadāliyo chetvā khīlañca pāsañca selaṃ chetvāna 2- dubbhidaṃ tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā. |383.681| Uddhato capalo bhikkhu mitte āgamma pāpake saṃsīdati mahoghasmiṃ ummiyā paṭikujjito. |383.682| Anuddhato acapalo nipako saṃvutindriyo kalyāṇamitto medhāvī dukkhassantakaro siyā. |383.683| Kālāpabbaṅgasaṅkāso kīso dhamanisaṇṭhito 3- @Footnote: 1 Po. Yu. tibbanikkhamo . 2 Po. Ma. bhetvāna . 3 Yu. dhamanisanthato.

--------------------------------------------------------------------------------------------- page367.

Mattaññū annapānasmiṃ adīnamanaso naro |383.684| phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṅgāmasīseva sato tatrādhivāsaye. |383.685| Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā. |383.686| Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi sampajāno patissato. |383.687| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |383.688| Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto kiṃ me saddhivihārināti 1-. Aññākoṇḍañño thero. [384] |384.689| 2 Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ brahmapathe cittassūpasame rataṃ |384.690| yaṃ manussā namassanti sabbadhammāna pāraguṃ devāpi naṃ namassanti iti me arahato sutaṃ |384.691| sabbasaṃyojanātītaṃ vanā nibbānamāgataṃ kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ |384.692| sa ve accaruci 2- nāgo himavāvaññe siluccaye @Footnote: 1 Yu. sandavihārenāti . 2 Yu. accantarucī.

--------------------------------------------------------------------------------------------- page368.

Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro |384.693| nāgaṃ vo kittayissāmi na hi āguṃ karoti so. Soraccaṃ avihiṃsā ca pādā nāgassa te duve. |384.694| Sati ca sampajaññañca caraṇā nāgassa te 1- pare. Saddhāhattho mahānāgo upekkhāsetadantavā. |384.695| Sati gīvā siro paññā vīmaṃsā dhammacintanā dhammakucchisamāvāso 2- viveko tassa vāladhi. |384.696| So jhāyī assāsarato ajjhattaṃ susamāhito gacchaṃ samāhito nāgo ṭhito nāgo samāhito |384.697| sayaṃ samāhito nāgo nisinnopi samāhito sabbattha saṃvuto nāgo esā nāgassa sampadā. |384.698| Bhuñjati anavajjāni sāvajjāni na bhuñjati ghāsaṃ acchādanaṃ laddhā sannidhiṃ parivajjayaṃ |384.699| saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ yena yeneva gacchati anapekkhova gacchati. |384.700| Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati nopalippati toyena sucigandhaṃ manoramaṃ |384.701| tatheva ca loke jāto buddho loke viharati nopalippati lokena toyena padumaṃ yathā. |384.702| Mahāggini 3- pajjalito anāhāropasammati @Footnote: 1 tyāparetipi . 2 dhammakucchisamātapotipi . 3 Yu. mahāgini.

--------------------------------------------------------------------------------------------- page369.

Aṅgāresu ca santesu nibbutoti pavuccati. |384.703| Atthassāyaṃ viññāpanī upamā viññūhi desitā viññissanti mahānāgā nāgaṃ nāgena desitaṃ. |384.704| Vītarāgo vītadoso vītamoho anāsavo sarīraṃ vijahaṃ nāgo parinibbissatyanāsavoti. Udāyī thero. Tatruddānaṃ bhavati koṇḍañño ca udāyī ca therā dve te mahiddhikā soḷasamhi nipātamhi gāthāyo dve ca tiṃsa cāti. Soḷasakanipāto niṭṭhito. -------------- Theragāthāya vīsatinipāto [385] |385.705| 1 Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure avasesaṃ bhayaṃ hoti vedhanti vilapanti ca. |385.706| Tassa te natthi bhītattaṃ bhiyyo vaṇṇo pasīdati kasmā na paridevesi evarūpe mahabbhaye. |385.707| Natthi cetasikaṃ dukkhaṃ anapekkhassa gāmaṇi atikkantā bhayā sabbe khīṇasaṃyojanassa ve. |385.708| Khīṇāya bhavanettiyā diṭṭhe dhamme yathātathā 1- @Footnote: 1 Po. Ma. Yu. yathātathe.

--------------------------------------------------------------------------------------------- page370.

Na bhayaṃ maraṇe hoti bhāranikkhepane yathā. |385.709| Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito maraṇe me bhayaṃ natthi rogānamiva saṅkhaye. |385.710| Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito nirassādā bhavā diṭṭhā visaṃ pitvāna chaḍḍitaṃ. |385.711| Pāragū anupādāno katakicco anāsavo tuṭṭho āyukkhayā hoti mutto āghātanā yathā. |385.712| Uttamaṃ dhammataṃ patto sabbaloke anatthiko ādittāva gharā mutto maraṇasmiṃ na socati. |385.713| Yadatthi saṅkhataṃ kiñci bhavo ca yattha labbhati sabbaṃ anissaraṃ etaṃ idaṃ 1- vuttaṃ mahesinā. |385.714| Yo taṃ tathā pajānāti yathā buddhena desitaṃ na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ. |385.715| Na me hoti ahosinti bhavissanti na hoti me saṅkhārā vibhavissanti tattha kā paridevanā. |385.716| Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkhārasantatiṃ passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi. |385.717| Tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati mamattaṃ so asaṃvindaṃ natthi meti na socati. |385.718| Ukkaṇṭhāmi sarīrena bhavenamhi anatthiko @Footnote: 1 Po. Ma. Yu. iti.

--------------------------------------------------------------------------------------------- page371.

Soyaṃ bhijjissati kāyo añño ca na bhavissati. |385.719| Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha na me tappaccayā tattha doso pemaṃ ca hehiti. |385.720| Tassa taṃ vacanaṃ sutvā abbhūtaṃ lomahaṃsanaṃ satthāni nikkhipitvāna māṇavā etadabravuṃ. |385.721| Kiṃ bhadante karitvāna ko vā ācariyo tava kassa sāsanamāgamma labbhate taṃ asokatā. |385.722| Sabbaññū sabbadassāvī jino ācariyo mama mahākāruṇiko satthā sabbalokatikicchako. |385.723| Tenāyaṃ desito dhammo khayagāmī anuttaro tassa sāsanamāgamma labbhate taṃ asokatā. |385.724| Sutvāna corā isino subhāsitaṃ nikkhippa satthāni ca āvudhāni ca tamhā ca kammā viramiṃsu eke eke ca pabbajjamarocayiṃsu. |385.725| Te pabbajitvā sugatassa sāsane bhāvetvā bojjhaṅgabalāni paṇḍitā udaggacittā sumanā katindriyā phusiṃsu nibbānapadaṃ asaṅkhatanti. Adhimutto thero.

--------------------------------------------------------------------------------------------- page372.

[386] |386.726| 2 Samaṇassa ahū cintā pārāsariyassa 1- bhikkhuno ekakassa nisinnassa pavivittassa jhāyino |386.727| kimānupubbaṃ puriso kiṃ vattaṃ kiṃ samācāraṃ 2- attano kiccakārissa na ca kiñci viheṭhaye. |386.728| Indriyāni manussānaṃ hitāya ahitāya ca arakkhitāni ahitāya rakkhitāni hitāya ca. |386.729| Indriyāneva sārakkhaṃ indriyāni ca gopayaṃ attano kiccakārissa na ca kiñci viheṭhaye. |386.730| Cakkhundriyañca rūpesu gacchantaṃ anivārayaṃ anādīnavadassāvī so dukkhā na hi muccati. |386.731| Sotindriyañca 3- saddesu gacchantaṃ anivārayaṃ anādīnavadassāvī so dukkhā na hi muccati. |386.732| Anissaraṇadassāvī gandhe ce paṭisevati na so muccati dukkhamhā gandhesu adhimucchito. |386.733| Ambilamadhuraggañca tittakaggamanussaraṃ rasataṇhāya gadhito hadayaṃ nāvabujjhati. |386.734| Subhānayappaṭikūlāni phoṭṭhabbāni anussaraṃ ratto rāgādhikaraṇaṃ vividhaṃ vindate dukkhaṃ 4-. |386.735| Manañcetehi dhammehi yo na sakkoti rakkhituṃ @Footnote: 1 Yu. pārāpariyassa . 2 Po. Yu. samācaraṃ . 3 Po. Ma. ce . 4 Ma. Yu. dukhaṃ.

--------------------------------------------------------------------------------------------- page373.

Tato naṃ dukkhamanveti sabbasotehi pañcahi. |386.736| Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca naravīrakataṃ vagguṃ samuggamiva cittitaṃ. |386.737| Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukkhaṃ 1- khuraṃva madhunālittaṃ ullittaṃ nāvabujjhati. |386.738| Itthirūpe itthirase phoṭṭhabbepica itthiyā itthigandhesu sāratto vividhaṃ vindate dukkhaṃ 1-. |386.739| Itthisotāni sabbāni sandanti pañcapañcasu tesamāvaraṇaṃ kātuṃ yo sakkoti viriyavā. |386.740| So atthavā so dhammaṭṭho so dakkho so vicakkhaṇo kareyya ramamāno hi kiccaṃ dhammatthasaṃhitaṃ. |386.741| Atho sīdati saññuttaṃ vajje kiccaṃ niratthakaṃ na taṃ kiccanti maññitvā appamatto vicakkhaṇo. |386.742| Yañca atthena saññuttaṃ yā ca dhammagatā rati taṃ samādāya vattetha sā hi ve uttamā rati. |386.743| Uccāvacehupāyehi paresamabhijigīsāti hantvā vadhitvā atha socayitvā ālopati sāhasā yo paresaṃ. |386.744| Tacchanto āṇiyā āṇiṃ nihanti balavā yathā @Footnote: 1 Ma. Yu. dukhaṃ.

--------------------------------------------------------------------------------------------- page374.

Indriyānindriyeheva nihanti kusalā tathā. |386.745| Saddhaṃ viriyaṃ samādhiñca satipaññañca bhāvayaṃ pañca pañcahi hantvāna anīgho yāti brāhmaṇo. |386.746| So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ sabbena sabbaṃ buddhassa so naro sukhamedhatīti. Pārāsariyo 1- thero. [387] |387.747| 3 Cirarattaṃ vatātāpī dhammaṃ anuvicintayaṃ samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe. |387.748| Ko so pāragato 2- loke ko patto amatogadhaṃ kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ. |387.749| Antovaṅkagato āsiṃ macchova ghasamāmisaṃ baddho mahindapāsena vepacityāsuro yathā. |387.750| Añchāmi naṃ na muñcāmi asmā sokapariddavā ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati. |387.751| Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅguṇaṃ kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ. |387.752| Vicikicchākaṅkhāgadhitaṃ 3- sārambhabalasaññutaṃ kodhappattamanatthaddhaṃ abhijappapadāraṇaṃ. |387.753| Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ @Footnote: 1 Yu. pārāpariyo . 2 Ma. Yu. pāraṅgato . 3 Ma. vicikicchākaṅkhāganthitaṃ. @Yu. ...gathitaṃ.

--------------------------------------------------------------------------------------------- page375.

Passa orasikaṃ bālaṃ bhetvāna yadi tiṭṭhati. |387.754| Anudiṭṭhīnaṃ appahānaṃ saṅkappasaratejitaṃ tena viddho pavedhāmi pattaṃva māluteritaṃ. |387.755| Ajjhattaṃ me samuṭṭhāya khippaṃ pacceti 1- pāpakaṃ chaphassāyatanī kāyo yattha sarati sabbadā. |387.756| Taṃ na passāmi tekicchaṃ yo me taṃ sallamuddhare nānārajjena satthena nāññena vicikicchitaṃ. |387.757| Ko me asattho avaṇo sallamabbhantarāpassayaṃ ahiṃsaṃ sabbagattāni lallaṃ me uddharissati. |387.758| Dhammappati hi so seṭṭho visadosapavāhako gambhīre patitassa me thalaṃ pāṇiva dassaye. |387.759| Rahadehamasmi ogāḷho ahāriyarajamantike māyāussuyyasārambha thīnamiddhamapatthaṭe. |387.760| Uddhaccameghathanitaṃ saṃyojanavalāhakaṃ vāhā vahanti kuddiṭṭhiṃ saṅkappā rāganissitā. |387.761| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati te sote ko nivāreyya taṃ lataṃ ko hi checchati. |387.762| Velaṃ karotha bhadante sotānaṃ sannivāraṇaṃ mā te manomayo soto rukkhaṃva sahasā luve. @Footnote: 1 Ma. Yu. paccati māmakaṃ.

--------------------------------------------------------------------------------------------- page376.

|387.763| Evaṃ me bhayajātassa apārā pāramesato tāṇo paññāvudho satthā isisaṅghanisevito. |387.764| Sopāṇaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷhaṃ pādāsi vuyhamānassa mā bhāyīti ca mabravī. |387.765| Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ yantaṃ pubbe amaññissaṃ sakkāyābhirataṃ pajaṃ. |387.766| Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ anadhiṭṭhāya attānaṃ titthamaddakkhimuttamaṃ. |387.767| Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ etesaṃ appavattāya desesi maggamuttamaṃ. |387.768| Dīgharattānusayitaṃ cirarattapatiṭṭhitaṃ buddho me pānudī gandhaṃ visadosapavāhanoti. Telukāni 1- thero. [388] |388.769| 4 Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. |388.770| Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhitacena 2- onaddhaṃ saha vatthehi sobhati. |388.771| Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. @Footnote: 1 Yu. telakāni . 2 Ma. aṭṭhiṃ tacena.

--------------------------------------------------------------------------------------------- page377.

|388.772| Aṭṭhapadakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino. |388.773| Añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. |388.774| Odahi migavo pāsaṃ nāsādā vākuraṃ migo bhutvā nivāpaṃ gacchāma kandante migabandhake. |388.775| Chinnā pāsā migavassa nāsādā vākuraṃ migo bhutvā nivāpaṃ gacchāma socante migaluddake. |388.776| Passāmi loke sadhane manusse laddhāna vittaṃ na dadanti mohā. Laddhā dhanaṃ sannicayaṃ karonti bhiyyo ca kāme abhipatthayanti. |388.777| Rājā pasayhappaṭhaviṃ vijetvā sasāgarantaṃ mahimāvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassapi patthayetha. |388.778| Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti ūnāva hutvāna jahanti dehaṃ kāmehi lokamhi na hatthi titti.

--------------------------------------------------------------------------------------------- page378.

|388.779| Kandantī naṃ ñātī pakiriya kese aho vatā no amarāti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato dahanti. |388.780| So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na miyyamānassa bhavanti tāṇā ñātī ca mittā atha vā sahāyā. |388.781| Dāyādakā tassa dhanaṃ haranti satto pana gacchati yena kammaṃ na miyyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ. |388.782| Na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appañhi naṃ jīvitamāhu dhīrā asassataṃ vippariṇāmadhammaṃ. |388.783| Addhā 1- daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti @Footnote: 1 aḍḍhātipi.

--------------------------------------------------------------------------------------------- page379.

Dhīro ca na vedhati phassaphuṭṭho. |388.784| Tasmā hi paññāva dhanena seyyo yāya vosānamidhādhigacchati abyositattā hi bhavābhavesu pāpāni kammāni karonti mohā. |388.785| Upeti gabbhañca parañca lokaṃ saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ. |388.786| Coro yathā sandhimukhe gahīto sakammunā haññati pāpadhammo evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammo. |388.787| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajitomhi rāja. |388.788| Dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā

--------------------------------------------------------------------------------------------- page380.

Etampi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo. |388.789| Saddhāyāhaṃ pabbajito upeto jinasāsane avajjā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ. |388.790| Kāme ādittato disvā jātarūpāni satthato gabbhe vokkantito dukkhaṃ nirayesu mahabbhayaṃ. |388.791| Etamādīnavaṃ disvā saṃvegaṃ alabhiṃ tadā sohaṃ viddho tadā santo sampatto āsavakkhayaṃ. |388.792| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |388.793| Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayoti. Raṭṭhapālo thero. [389] |389.794| 5 Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. |389.795| Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.796| Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati.

--------------------------------------------------------------------------------------------- page381.

|389.797| Tassa vaḍḍhanti vedanā anekā saddasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.798| Gandhaṃ ghatvā sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. |389.799| Tassa vaḍḍhanti vedanā anekā gandhasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.800| Rasaṃ bhotvā sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. |389.801| Tassa vaḍḍhanti vedanā anekā rasasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.802| Phassaṃ phussa sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. |389.803| Tassa vaḍḍhanti vedanā anekā phassasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.804| Dhammaṃ ñatvā sati muṭṭhā piyanimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati.

--------------------------------------------------------------------------------------------- page382.

|389.805| Tassa vaḍḍhanti vedanā anekā dhammasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. |389.806| Na so rajjati rūpesu rūpaṃ disvā patissato virattacitto vedeti tañca nājjhosa 1- tiṭṭhati. |389.807| Yathāssa passato rūpaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. |389.808| Na so rajjati saddesu saddaṃ sutvā patissato virattacitto vedeti tañca nājjhosa tiṭṭhati. |389.809| Yathāssa suṇato saddaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. |389.810| Na so rajjati gandhesu gandhaṃ ghatvā patissato virattacitto vedeti tañca nājjhosa tiṭṭhati. |389.811| Yathāssa ghāyato gandhaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. @Footnote: 1 Yu. najjhosa .pe..

--------------------------------------------------------------------------------------------- page383.

|389.812| Na so rajjati rasesu rasaṃ bhotvā patissato virattacitto vedeti tañca nājjhosa tiṭṭhati. |389.813| Yathāssa sāyato rasaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. |389.814| Na so rajjati phassesu phassaṃ phussa patissato virattacitto vedeti tañca nājjhosa tiṭṭhati. |389.815| Yathāssa phusato phassaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. |389.816| Na so rajjati dhammesu dhammaṃ ñatvā patissato virattacitto vedeti tañca nājjhosa tiṭṭhati. |389.817| Yathāssa vijānato dhammaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Māluṅkayaputto thero. [390] |390.818| 6 Paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā. |390.819| Narassa hi sujātassa ye bhavanti viyañjanā

--------------------------------------------------------------------------------------------- page384.

Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. |390.820| Pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṅghassa ādiccova virocasi. |390.821| Kalyāṇadassano bhikkhu kañcanasannibhattaco kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino. |390.822| Rājā arahasi bhavituṃ cakkavatti rathesabho cāturanto vijitāvī jambusaṇḍassa issaro. |390.823| Khattiyā bhojarājāno anuyantā bhavanti te rājābhirājā manujindo rajjaṃ kārehi gotama. |390.824| Rājāhamasmi selāti (bhagavā) dhammarājā anuttaro dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyaṃ. |390.825| Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā anuttaro dhammena cakkaṃ vattemi iti bhāsasi gotama. |390.826| Ko nu senāpati bhoto sāvako satthuranvayo ko imaṃ anuvatteti dhammacakkaṃ pavattitaṃ. |390.827| Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkamanuttaraṃ sārīputtonuvatteti anujāto tathāgataṃ. |390.828| Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.

--------------------------------------------------------------------------------------------- page385.

|390.829| Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. |390.830| Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso sohaṃ brāhmaṇa buddhosmi sallakatto anuttaro. |390.831| Brahmabhūto atitulo mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo. |390.832| Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro sīhova nadatī vane. |390.833| Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ ko disvā nappasīdeyya api kaṇhābhijātiko. |390.834| Yo maṃ icchati anvetu yo vā nicchati gacchatu idhāhaṃ pabbajissāmi varapaññassa santike. |390.835| Etañce ruccatī bhoto sammāsambuddhasāsanaṃ mayampi pabbajissāma varapaññassa santike. |390.836| Brāhmaṇā tisatā ime yācanti pañjalīkatā brahmacariyaṃ carissāma bhagavā tava santike. |390.837| Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ yattha amoghā pabbajjā appamattassa sikkhato. |390.838| Yantaṃ saraṇamāgamma ito aṭṭhami 1- cakkhuma sattarattena bhagavā dantamha tava sāsane. @Footnote: 1 Ma. aṭṭhame.

--------------------------------------------------------------------------------------------- page386.

|390.839| Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ. |390.840| Upadhī te samatikkantā āsavā te padālitā sīhova anupādāno pahīnabhayabheravo. |390.841| Bhikkhavo tisatā ime tiṭṭhantī pañjalīkatā pāde vīra pasārehi nāgā vandantu satthunoti. Selo thero. [391] |391.842| 7 Yā taṃ me hatthigīvāya sukhumā vatthā padhāritā sālīnaṃ odano bhutto sucimaṃsūpasecano. |391.843| Sojja bhaddo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.844| Paṃsukūlī sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.845| Piṇḍapātī sātatiko ................. |391.846| Tecīvarī sātatiko ................. |391.847| Sapadānacārī sātatiko ................. |391.848| Ekāsanī sātatiko ................. |391.849| Pattapiṇḍī sātatiko ................. |391.850| Khalupacchābhattī sātatiko ................. |391.851| Āraññiko sātatiko .................

--------------------------------------------------------------------------------------------- page387.

|391.852| Rukkhamūliko sātatiko ................. |391.853| Abbhokāsī sātatiko ................. |391.854| Sosāniko sātatiko ................. |391.855| Yathāsanthatiko sātatiko ................. |391.856| Nesajjiko sātatiko ................. |391.857| Appiccho sātatiko ................. |391.858| Santuṭṭho sātatiko ................. |391.859| Pavivitto sātatiko ................. |391.860| Asaṃsaṭṭho sātatiko ................. |391.861| Āraddhaviriyo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.862| Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ. |391.863| Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake rakkhito khaggahatthehi uttasaṃ vihariṃ pure. |391.864| Sojja bhaddo anutrāsī pahīnabhayabheravo jhāyati vanamogayha putto godhāya bhaddiyo. |391.865| Sīlakkhandhe patiṭṭhāya satiṃ paññañca bhāvayaṃ pāpuṇiṃ anupubbena sabbasaṃyojanakkhayanti. Bhaddiyo kāligodhāya putto thero.

--------------------------------------------------------------------------------------------- page388.

[392] |392.866| 8 Gacchaṃ vadesi samaṇa ṭhitomhi mamañca brūsi ṭhitamaṭṭhitoti pucchāmi taṃ samaṇa etamatthaṃ kasmā ṭhito tvaṃ ahamaṭṭhitomhi. |392.867| Ṭhito ahaṃ aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ tuvañca pāṇesu asaññatosi tasmā ṭhitohaṃ tuvamaṭṭhitosi. |392.868| Cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇo paccupādi sohaṃ cajissāmi sahassapāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. |392.869| Icceva coro asimāvudhañca sobbhe papāte narake anvakāsi avandi coro sugatassa pāde tattheva pabbajjamayāci buddhaṃ. |392.870| Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa tamehi bhikkhūti tadā avoca eseva tassa ahu bhikkhubhāvo.

--------------------------------------------------------------------------------------------- page389.

|392.871| Yo ca pubbe pamajjitvā 1- pacchā so nappamajjati somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.872| Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.873| Yo have daharo bhikkhu yuñjatī buddhasāsane somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.874| Disā hi me dhammakathaṃ suṇantu disā hi me yuñjantu buddhasāsane ca 2- disā hi me te manusse bhajantu ye dhammamevādapayanti santo. |392.875| Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ suṇantu dhammaṃ kālena tañca anuvidhīyantu. |392.876| Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ 3- pappuyya paramaṃ santiṃ rakkheyya tasathāvare. |392.877| Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. |392.878| Daṇḍeneke damayanti aṅkusehi kasāhi ca adaṇḍena asatthena ahaṃ dantomhi tādinā. @Footnote: 1 Yu. yo pubbe pamajjitvāna . 2 Ma. Yu. casaddo natthi . 3 po Ma. kiñcanaṃ.

--------------------------------------------------------------------------------------------- page390.

|392.879| Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañcinaṃ. |392.880| Coro ahaṃ pure āsiṃ aṅgulimāloti vissuto vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ. |392.881| Lohitapāṇī pure āsiṃ aṅgulimāloti vissuto saraṇāgamanaṃ passa bhavanetti samūhatā. |392.882| Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. |392.883| Pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati. |392.884| Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti paramaṃ sukhaṃ. |392.885| Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ. |392.886| Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |392.887| Araññe rukkhamūle vā pabbatesu guhāsu vā tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā. |392.888| Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ ahatthapāso mārassa aho satthānukampito.

--------------------------------------------------------------------------------------------- page391.

|392.889| Brahmajacco pure āsiṃ udicco ubhato ahuṃ 1- sojja putto sugatassa dhammarājassa satthuno. |392.890| Vītataṇho anādāno guttadvāro susaṃvuto aghamūlaṃ vadhitvāna 2- patto me āsavakkhayo. |392.891| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatāti. Aṅgulimālo thero. [393] |393.892| 9 Pahāya mātāpitaro bhaginīñātibhātaro pañca kāmaguṇe hitvā anuruddhova jhāyati. |393.893| Sameto naccagītehi sammatāḷappabodhano na tena suddhimajjhagamā mārassa visaye rato. |393.894| Etañca samatikkamma rato buddhassa sāsane sabboghaṃ samatikkamma anuruddhova jhāyati. |393.895| Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā ete ca samatikkamma anuruddhova jhāyati. |393.896| Piṇḍapātapaṭikkanto eko adutiyo muni esati paṃsukūlāni anuruddho anāsavo. |393.897| Vicini 3- aggahī dhovi rajayī dhārayī muni paṃsukūlāni matimā anuruddho anāsavo. @Footnote: 1 Ma. ahu . 2 Yu. vamitvāna . 3 Ma. vicinī.

--------------------------------------------------------------------------------------------- page392.

|393.898| Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato tassa dhammā ime honti pāpakā saṅkilesikā. |393.899| Sato ca hoti appiccho santuṭṭho avighātavā pavivekarato vitto niccamāraddhavīriyo. |393.900| Tassa dhammā ime honti kusalā bodhipakkhikā anāsavo ca so hoti iti vuttaṃ mahesinā. |393.901| Mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. |393.902| Yadā me ahu saṅkappo tato uttariṃ 1- desayi nippapañcarato buddho nippapañcamadesayi. |393.903| Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |393.904| Pañcapaññāsa vassāni yato nesajjiko ahaṃ pañcavīsati vassāni yato middhaṃ samūhataṃ. |393.905| Nāhu assāsapassāso ṭhitacittassa tādino anejo santimārabbha cakkhumā parinibbuto. |393.906| Asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahu. |393.907| Ete pacchimakā dāni munino phassapañcamā @Footnote: 1 Ma. Yu. uttari.

--------------------------------------------------------------------------------------------- page393.

Nāññe dhammā bhavissanti sambuddhe parinibbute. |393.908| Natthi dāni punāvāso devakāyasmiṃ 1- jālini vikkhīṇo jātisaṃsāro natthi dāni punabbhavo. |393.909| Yassa muhuttena sahassadhā loko saṃvidito sabrahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. |393.910| Annabhāro pure āsiṃ daliddo ghāsahārako samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ. |393.911| Somhi sakyakule jāto anuruddhoti maṃ vidū upeto naccagītehi sammatāḷappabodhano. |393.912| Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ. |393.913| Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure tāvatiṃsesu devesu aṭṭhāsiṃ sakkajātiyā. |393.914| Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ cāturanto vijitāvī jambusaṇḍassa issaro adaṇḍena asatthena dhammena anusāsayiṃ. |393.915| Ito satta ito satta saṃsārāni catuddasa nivāsamabhijānissaṃ devaloke ṭhito tadā. @Footnote: 1 Ma. Yu. devakāyasmi.

--------------------------------------------------------------------------------------------- page394.

|393.916| Pañcaṅgike samādhimhi sante ekodibhāvite paṭippassaddhiladdhamhi dibbacakkhuṃ visujjhi me. |393.917| Cutūpapātaṃ jānāmi sattānaṃ āgatiṃ gatiṃ itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito. |393.918| Pariciṇṇo mayā satthā .pe. bhavanetti samūhatā. |393.919| Vajjīnaṃ veḷuvagāme ahaṃ jīvitasaṅkhayā heṭṭhato veḷugumbasmiṃ nibbāyissaṃ anāsavoti. Anuruddho thero.


             The Pali Tipitaka in Roman Character Volume 26 page 363-394. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=382&items=12&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=382&items=12&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=382&items=12&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=382&items=12&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=382              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]