บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
[117] Anejaṃ mūladassāvinti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā buddho anejo . Ejāya pahīnattā anejo . bhagavā lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati nappavedhatīti anejaṃ . mūladassāvinti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī [2]- samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī. {117.1} Tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ . vuttañhetaṃ bhagavatā tīṇīmāni bhikkhave @Footnote: 1 Ma. yaññamakappayiṃsu. 2 Ma. pabhavadassāvī. evamuparipi. Nidānāni kammānaṃ samudayāya [1]- lobho nidānaṃ kammānaṃ samudayāya doso nidānaṃ kammānaṃ samudayāya moho nidānaṃ kammānaṃ samudayāya na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti manussā paññāyanti yā vā panaññāpi kāci sugatiyo athakho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati tiracchānayoni paññāyati pittivisayo paññāyati yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyaṃ pittivisaye attabhāvābhinibbattiyā imāni tīṇi akusalamūlānīti bhagavā jānāti passati. {117.2} Evampi bhagavā mūladassāvī .pe. samudayadassāvī . Tīṇi kusalamūlāni alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ. Vuttañhetaṃ bhagavatā tīṇīmāni .pe. na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati tiracchānayoni paññāyati pittivisayo paññāyati yā vā panaññāpi kāci duggatiyo athakho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti manussā paññāyanti yā vā panaññāpi kāci sugatiyo deve ca manusse ca attabhāvābhinibbattiyā imāni tīṇi kusalamūlānīti bhagavā jānāti passati . Evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.3} Vuttañhetaṃ bhagavatā yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā @Footnote: 1 Ma. katamāni tīṇi. Pakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā sabbe te samugghātaṃ gacchantīti bhagavā jānāti passati . evampi bhagavā mūladassāvī .pe. samudayadassāvī . vuttañhetaṃ bhagavatā yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyatīti bhagavā jānāti passati . evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.4} Athavā bhagavā jānāti passati avijjā mūlaṃ saṅkhārānaṃ saṅkhārā mūlaṃ viññāṇassa viññāṇaṃ mūlaṃ nāmarūpassa nāmarūpaṃ mūlaṃ saḷāyatanassa saḷāyatanaṃ mūlaṃ phassassa phasso mūlaṃ vedanāya vedanā mūlaṃ taṇhāya taṇhā mūlaṃ upādānassa upādānaṃ mūlaṃ bhavassa bhavo mūlaṃ jātiyā jāti mūlaṃ jarāmaraṇassāti bhagavā jānāti passati. Evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.5} Vuttañhetaṃ 1- bhagavatā yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā sabbe te samugghātaṃ gacchantīti 2- bhagavā jānāti passati . evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvīti anejaṃ mūladassāviṃ . iccāyasmā puṇṇakoti iccāti padasandhi . Āyasmāti piyavacanaṃ. @Footnote: 1-2 Ma. athavā bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ sotaṃ mūlaṃ sotarogānaṃ @ghānaṃ mūlaṃ ghānarogānaṃ jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ mano mūlaṃ @cetasikānaṃ dukkhānanti. Puṇṇakoti tassa brāhmaṇassa nāmaṃ.The Pali Tipitaka in Roman Character Volume 30 page 42-45. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=117&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=117&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=117&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=117&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=117 Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]