ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [64]   Katamo   ca   puggalo  indriyesu  aguttadvāro  .  tattha
katamā   indriyesu   aguttadvāratā   idhekacco   cakkhunā  rūpaṃ  disvā
nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na  rakkhati  cakkhundriyaṃ
cakkhundriye   na   saṃvaraṃ   āpajjati   .  sotena  saddaṃ  sutvā  .pe.
Ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā  .pe. Kāyena
phoṭṭhabbaṃ    phusitvā    .pe.   manasā   dhammaṃ   viññāya   nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati   yā   imesaṃ  channaṃ  indriyānaṃ  agutti  agopanā  anārakkho
asaṃvaro   ayaṃ  vuccati  indriyesu  aguttadvāratā  .  imāya  indriyesu
Aguttadvāratāya samannāgato puggalo indriyesu aguttadvāro.
     {64.1}  Katamo  ca  puggalo  bhojane  amattaññū  .  tattha katamā
bhojane    amattaññutā   idhekacco   appaṭisaṅkhā   ayoniso   āhāraṃ
āhāreti   davāya  madāya  maṇḍanāya  vibhūsanāya  yā  tattha  asantuṭṭhitā
amattaññutā  appaṭisaṅkhā  bhojane  ayaṃ  vuccati  bhojane  amattaññutā .
Imāya bhojane amattaññutāya samannāgato puggalo bhojane amattaññū.



             The Pali Tipitaka in Roman Character Volume 36 page 153-154. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=36.2&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=36.2&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=64&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=64              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]