[276] Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇa-
paccayena paccayo: cittaṃ ārabbha cittaṃ uppajjati . mūlaṃ pucchitabbaṃ
Cittaṃ ārabbha bāhirā khandhā uppajjanti . mūlaṃ pucchitabbaṃ
cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.
{276.1} Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti
abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati pubbe
suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā
vuṭṭhahitvā maggaṃ ... phalaṃ ... nibbānaṃ paccavekkhanti nibbānaṃ
gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa-
paccayena paccayo ariyā bāhire pahīne kilese paccavekkhanti
vikkhambhite kilese ... pubbe samudāciṇṇe kilese jānanti rūpe
.pe. vatthuṃ ... bāhire khandhe aniccato .pe. Domanassaṃ uppajjati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti
cetopariyañāṇena bāhiracittasamaṅgissa cittaṃ jānāti ākāsānañ-
cāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññā-
nāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ
ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ ... bāhirā khandhā
iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa-
paccayena paccayo.
{276.2} Bāhiro dhammo ajjhattikassa dhammassa ārammaṇa-
paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati
Assādeti abhinandati taṃ ārabbha cittaṃ uppajjati pubbe suciṇṇāni
... jhānā vuṭṭhahitvā jhānaṃ ... . saṅkhittaṃ sabbaṃ kātabbaṃ. Pubbe
samudāciṇṇe ... rūpe .pe. vatthuṃ aniccato vipassati .pe. Assādeti
abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati.
Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... bāhirā
khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
{276.3} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... taṃ
paccavekkhati assādeti abhinandati taṃ ārabbha cittañca sampayuttakā
ca khandhā uppajjanti . saṅkhittaṃ sabbaṃ kātabbaṃ . Bāhire khandhe
aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca
sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati .
Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ
phoṭṭhabbāyatanaṃ ... bāhirā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo . ajjhattiko ca bāhiro ca
dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
The Pali Tipitaka in Roman Character Volume 43 page 161-163.
http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=276&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=276&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=43&item=276&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=43&item=276&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=276
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com