ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [409]   Upādāno  dhammo  upādānassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati:  upādāne  garuṃ katvā upādānā uppajjanti.
Tīṇi   ārammaṇādhipatiyeva   .    noupādāno   dhammo   noupādānassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā
vuṭṭhahitvā  jhānaṃ  garuṃ  katvā  paccavekkhati assādeti .pe. Ariyā maggā
vuṭṭhahitvā   maggaṃ garuṃ ... Phalaṃ  ...  nibbānaṃ garuṃ  katvā  paccavekkhanti
nibbānaṃ  phalassa  adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Noupādāne
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo uppajjati
diṭṭhi  ...  .   sahajātādhipati:   noupādānā   adhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {409.1}  Noupādāno   dhammo   upādānassa   dhammassa adhipati-
paccayena   paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:
dānaṃ  ...   sīlaṃ  ...  uposathakammaṃ katvā taṃ assādeti abhinandati taṃ garuṃ
katvā  rāgo uppajjati diṭṭhi .... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ
...  noupādāne  khandhe  garuṃ  katvā assādeti abhinandati taṃ garuṃ katvā
rāgo  uppajjati  diṭṭhi  ...  .   sahajātādhipati:  noupādānā  adhipati
sampayuttakānaṃ   upādānānaṃ   adhipatipaccayena   paccayo  .  noupādāno
dhammo  upādānassa  ca noupādānassa  ca dhammassa adhipatipaccayena paccayo:
Ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ...
Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne
khandhe  garuṃ  katvā   assādeti   abhinandati   taṃ garuṃ  katvā  upādānā
ca  sampayuttakā  ca  khandhā  uppajjanti  .  sahajātādhipati:  noupādānā
adhipati    sampayuttakānaṃ    khandhānaṃ    upādānānañca    cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     {409.2}  Upādāno   ca  noupādāno  ca  dhammā  upādānassa
dhammassa  adhipatipaccayena  paccayo:  tīṇi  .  ārammaṇādhipati  tīṇi  ārabbha
kātabbā  ārammaṇādhipatiyeva.



             The Pali Tipitaka in Roman Character Volume 43 page 243-244. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=409&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=409&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=409&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=409&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=409              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]