ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti.
                                Paṭhamasaṅghādisesaṃ
     [301]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
seyyasako  anabhirato  brahmacariyaṃ  carati  .  so  tena  kiso  hoti lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .    addasā
kho   āyasmā   udāyi   āyasmantaṃ   seyyasakaṃ   kisaṃ   lūkhaṃ   dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ       dhamanisanthatagattaṃ       disvāna      āyasmantaṃ
seyyasakaṃ  etadavoca  kissa  tvaṃ  āvuso  seyyasaka  kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    kacci    no   tvaṃ   āvuso
seyyasaka   anabhirato   brahmacariyaṃ   carasīti  .  evamāvusoti  .  tenahi
tvaṃ   āvuso   seyyasaka   yāvadatthaṃ   bhuñja   yāvadatthaṃ  supa  yāvadatthaṃ
nahāya   yāvadatthaṃ   bhuñjitvā   yāvadatthaṃ  supitvā  yāvadatthaṃ  nahāyitvā
yadā   te  anabhirati  uppajjati  rāgo  cittaṃ  anuddhaṃseti  tadā  hatthena
upakkamitvā   asuciṃ   mocehīti  .  kinnu  kho  āvuso  kappati  evarūpaṃ
kātunti. Āmāvuso ahaṃpi evarūpaṃ 1- karomīti.
     {301.1}  Athakho  āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi
yāvadatthaṃ  nahāyi  yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā
yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ
@Footnote: 1 Yu. Ma. evaṃ.
Moceti  1-  .  athakho  āyasmā  seyyasako  aparena  samayena vaṇṇavā
ahosi    pīnindriyo   pasannamukhavaṇṇo   vippasannacchavivaṇṇo   .   athakho
āyasmato    seyyasakassa    sahāyakā    bhikkhū   āyasmantaṃ   seyyasakaṃ
etadavocuṃ   pubbe   kho   tvaṃ  āvuso  seyyasaka  kiso  ahosi  lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sodāni    tvaṃ
etarahi    vaṇṇavā    pīnindriyo    pasannamukhavaṇṇo   vippasannacchavivaṇṇo
kinnu   kho  tvaṃ  āvuso  seyyasaka  bhesajjaṃ  karosīti  .  na  kho  ahaṃ
āvuso    bhesajjaṃ   karomi   apicāhaṃ   yāvadatthaṃ   bhuñjāmi   yāvadatthaṃ
supāmi   yāvadatthaṃ   nahāyāmi   yāvadatthaṃ   bhuñjitvā  yāvadatthaṃ  supitvā
yāvadatthaṃ   nahāyitvā   yadā   me   anabhirati   uppajjati  rāgo  cittaṃ
anuddhaṃseti   tadā   hatthena   upakkamitvā  asuciṃ  mocemīti  .  kiṃ  pana
tvaṃ   āvuso  seyyasaka  yeneva  hatthena  saddhādeyyaṃ  bhuñjasi  teneva
hatthena   upakkamitvā   asuciṃ  mocesīti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatīti.
     {301.2} Athakho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   seyyasakaṃ  paṭipucchi
saccaṃ  kira  tvaṃ  seyyasaka  hatthena  upakkamitvā  asuciṃ  mocesīti. Saccaṃ
@Footnote: 1 Yu. Ma. mocesi.
Bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ  moghapurisa  ananulomikaṃ
appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa
hatthena  upakkamitvā  asuciṃ  mocessasi nanu mayā moghapurisa anekapariyāyena
virāgāya    dhammo    desito    no   sarāgāya   visaṃyogāya   dhammo
desito  no  saṃyogāya  anupādānāya  dhammo  desito  no saupādānāya
tattha   nāma  tvaṃ  moghapurisa  mayā  virāgāya  dhamme  desite  sarāgāya
cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme    desite   saupādānāya   cetessasi   nanu   mayā   moghapurisa
anekapariyāyena  rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya
ālayasamugghātāya       vaṭṭūpacchedāya      taṇhakkhayāya      virāgāya
nirodhāya  nibbānāya  dhammo  desito  nanu mayā moghapurisa anekapariyāyena
kāmānaṃ     pahānaṃ     akkhātaṃ    kāmasaññānaṃ    pariññā    akkhātā
kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ  samugghāto  akkhāto
kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ  moghapurisa  appasannānaṃ  vā
pasādāya  pasannānaṃ  vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva
appasādāya   pasannānañca  ekaccānaṃ  aññathattāyāti  .  athakho  bhagavā
āyasmantaṃ  seyyasakaṃ  anekapariyāyena  vigarahitvā  dubbharatāya dupposatāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {301.3} sañcetanikā sukkavisaṭṭhi saṅghādisesoti.
     {301.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [302]  Tena  kho  pana  samayena  bhikkhū paṇītāni bhojanāni bhiñjitvā
muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ   muṭṭhassatīnaṃ
asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci   muccati  .
Tesaṃ    kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ   paññattaṃ   sañcetanikā
sukkavisaṭṭhi   saṅghādisesoti   amhākañca   supinantena  asuci  muccati  1-
atthi   cettha  cetanā  upalabbhati  2-  kacci  nu  kho  mayaṃ  saṅghādisesaṃ
āpattiṃ   āpannāti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  atthesā
bhikkhave  cetanā  sā  ca  kho  abbohārikāti  .  athakho bhagavā etasmiṃ
nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {302.1} sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti.
     [303]  Sañcetanikāti  jānanto  sañjānanto  cecca  abhivitaritvā
vītikkamo   .   sukkanti   dasa   sukkāni   nīlaṃ  pītakaṃ  lohitakaṃ  odātaṃ
takkavaṇṇaṃ    dakavaṇṇaṃ    telavaṇṇaṃ    khīravaṇṇaṃ   dadhivaṇṇaṃ   sappivaṇṇaṃ  .
Visaṭṭhīti   ṭhānā  3-  cāvanā  vuccati  visaṭṭhīti  .  aññatra  supinantāti
ṭhapetvā   supinantaṃ   .   saṅghādisesoti  saṅgho  va  tassā  āpattiyā
parivāsaṃ   deti  mūlāya  paṭikassati  mānattaṃ  deti  abbheti  na  sambahulā
na  ekapuggalo  tena  vuccati  saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
@Footnote: 1 Yu. mucci. 2 Yu. Ma. labbhati. 3 Yu. Ma. ṭhānato.
     [304]  Ajjhattarūpe moceti bahiddhārūpe moceti ajjhattabahiddhārūpe
moceti   ākāse   kaṭiṃ   kampento   moceti  rāgūpatthambhe  moceti
vaccūpatthambhe    moceti    passāvūpatthambhe    moceti    vātūpatthambhe
moceti     uccāliṅgapāṇakadaṭṭhūpatthambhe     moceti     ārogyatthāya
moceti   sukhatthāya  moceti  bhesajjatthāya  moceti  dānatthāya  moceti
puññatthāya    moceti    yaññatthāya    moceti    saggatthāya   moceti
vījatthāya    moceti   vīmaṃsatthāya   moceti   davatthāya   moceti   nīlaṃ
moceti   pītakaṃ   moceti  lohitakaṃ  moceti  odātaṃ  moceti  takkavaṇṇaṃ
moceti    dakavaṇṇaṃ   moceti   telavaṇṇaṃ   moceti   khīravaṇṇaṃ   moceti
dadhivaṇṇaṃ moceti sappivaṇṇaṃ moceti.
     [305]   Ajjhattarūpeti   ajjhattaṃ  upādinnarūpe  .  bahiddhārūpeti
bahiddhā   upādinne   vā   anupādinne   vā  .  ajjhattabahiddhārūpeti
tadubhaye  .  ākāse  kaṭiṃ  kampentoti  ākāse  vāyamantassa aṅgajātaṃ
kammaniyaṃ   hoti  .  rāgūpatthambheti  rāgena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ
hoti  .  vaccūpatthambheti  vaccena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti .
Passāvūpatthambheti   passāvena   pīḷitassa   aṅgajātaṃ   kammaniyaṃ  hoti .
Vātūpatthambheti  vātena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti. Uccāliṅga-
pāṇakadaṭṭhūpatthambheti     uccāliṅgapāṇakadaṭṭhena    pīḷitassa    aṅgajātaṃ
kammaniyaṃ  hoti  .  ārogyatthāyāti  arogo  bhavissāmīti . Sukhatthāyāti
sukhaṃ  vedanaṃ  uppādessāmīti  .  bhesajjatthāyāti  bhesajjaṃ  bhavissatīti .
Dānatthāyāti   dānaṃ   dassāmīti   .  puññatthāyāti  puññaṃ  bhavissatīti .
Yaññatthāyāti   yaññaṃ  yajissāmīti  .  saggatthāyāti  saggaṃ  gamissāmīti .
Vījatthāyāti   vījaṃ   bhavissatīti   .   vīmaṃsatthāyāti  vīmaṃsissāmi  1-  nīlaṃ
bhavissati   pītakaṃ   bhavissati   lohitakaṃ   bhavissati  odātaṃ  bhavissati  .pe.
Sappivaṇṇaṃ bhavissatīti. Davatthāyāti khiḍḍādhippāyo.
     [306]    Ajjhattarūpe    ceteti   upakkamati   muccati   āpatti
saṅghādisesassa   .   bahiddhārūpe   ceteti   upakkamati  muccati  āpatti
saṅghādisesassa    .   ajjhattabahiddhārūpe   ceteti   upakkamati   muccati
āpatti  saṅghādisesassa  .  ākāse  kaṭiṃ  kampento  ceteti upakkamati
muccati   āpatti   saṅghādisesassa   .  rāgūpatthambhe  ceteti  upakkamati
muccati   āpatti   saṅghādisesassa   .  vaccūpatthambhe  ceteti  upakkamati
muccati   āpatti  saṅghādisesassa  .  passāvūpatthambhe  ceteti  upakkamati
muccati   āpatti   saṅghādisesassa   .  vātūpatthambhe  ceteti  upakkamati
muccati    āpatti    saṅghādisesassa    .   uccāliṅgapāṇakadaṭṭhūpatthambhe
ceteti   upakkamati   muccati  āpatti  saṅghādisesassa  .  ārogyatthāya
ceteti   upakkamati   muccati   āpatti   saṅghādisesassa   .   sukhatthāya
.pe.   bhesajjatthāya   dānatthāya   puññatthāya   yaññatthāya  saggatthāya
vījatthāya   vīmaṃsatthāya   davatthāya   ceteti   upakkamati  muccati  āpatti
saṅghādisesassa  .  nīlaṃ  ceteti upakkamati muccati āpatti saṅghādisesassa.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati.
Pītakaṃ    lohitakaṃ    odātaṃ   takkavaṇṇaṃ   dakavaṇṇaṃ   telavaṇṇaṃ   khīravaṇṇaṃ
dadhivaṇṇaṃ     sappivaṇṇaṃ     ceteti     upakkamati     muccati    āpatti
saṅghādisesassa.
                                     Suddhikaṃ niṭṭhitaṃ.
     [307]   Ārogyatthañca   sukhatthañca   ceteti   upakkamati  muccati
āpatti    saṅghādisesassa    .    ārogyatthañca    bhesajjatthañca  .
Ārogyatthañca    dānatthañca    .    ārogyatthañca    puññatthañca  .
Ārogyatthañca    yaññatthañca    .    ārogyatthañca    saggatthañca  .
Ārogyatthañca    vījatthañca    .    ārogyatthañca    vīmaṃsatthañca   .
Ārogyatthañca    davatthañca    ceteti    upakkamati    muccati   āpatti
saṅghādisesassa.
                          Ekamūlaṃ 1- khaṇḍacakkaṃ niṭṭhitaṃ.
     [308]   Sukhatthañca   bhesajjatthañca   ceteti   upakkamati   muccati
āpatti    saṅghādisesassa   .   sukhatthañca   dānatthañca   .   sukhatthañca
puññatthañca   .   sukhatthañca   yaññatthañca   .   sukhatthañca  saggatthañca .
Sukhatthañca    vījatthañca    .    sukhatthañca    vīmaṃsatthañca   .   sukhatthañca
davatthañca   ceteti   upakkamati   muccati   āpatti   saṅghādisesassa  .
Sukhatthañca    ārogyatthañca    ceteti    upakkamati    muccati   āpatti
saṅghādisesassa.
@Footnote: 1 Yu. Ma. ekamūlakassa.
     [309]   Bhesajjatthañca   dānatthañca   ceteti   upakkamati  muccati
āpatti   saṅghādisesassa  .  bhesajjatthañca  puññatthañca  .  bhesajjatthañca
yaññatthañca     .    bhesajjatthañca    saggatthañca    .    bhesajjatthañca
vījatthañca   .  bhesajjatthañca  vīmaṃsatthañca  .  bhesajjatthañca  davatthañca .
Bhesajjatthañca   ārogyatthañca   .   bhesajjatthañca   sukhatthañca   ceteti
upakkamati muccati āpatti saṅghādisesassa.
     [310]    Dānatthañca   puññatthañca   ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .   dānatthañca   yaññatthañca   .  dānatthañca
saggatthañca   .   dānatthañca   vījatthañca   .  dānatthañca  vīmaṃsatthañca .
Dānatthañca   davatthañca   .   dānatthañca   ārogyatthañca  .  dānatthañca
sukhatthañca   .   dānatthañca   bhesajjatthañca   ceteti   upakkamati  muccati
āpatti saṅghādisesassa.
     [311]    Puññatthañca   yaññatthañca   ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .   puññatthañca   saggatthañca   .  puññatthañca
vījatthañca   .   puññatthañca   vīmaṃsatthañca   .   puññatthañca  davatthañca .
Puññatthañca     ārogyatthañca     .     puññatthañca    sukhatthañca   .
Puññatthañca    bhesajjatthañca    .    puññatthañca    dānatthañca   ceteti
upakkamati muccati āpatti saṅghādisesassa.
     [312]    Yaññatthañca   saggatthañca   ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .   yaññatthañca   vījatthañca   .   yaññatthañca
Vīmaṃsatthañca   .  yaññatthañca  davatthañca  .  yaññatthañca  ārogyatthañca .
Yaññatthañca   sukhatthañca   .   yaññatthañca   bhesajjatthañca   .  yaññatthañca
dānatthañca   .   yaññatthañca   puññatthañca   ceteti   upakkamati   muccati
āpatti saṅghādisesassa.
     [313]   Saggatthañca   vījatthañca   .   saggatthañca  vīmaṃsatthañca .
Saggatthañca   davatthañca   .   saggatthañca   ārogyatthañca  .  saggatthañca
sukhatthañca   .   saggatthañca  bhesajjatthañca  .  saggatthañca  dānatthañca .
Saggatthañca     puññatthañca    .    saggatthañca    yaññatthañca    ceteti
upakkamati muccati āpatti saṅghādisesassa.
     [314]   Vījatthañca   vīmaṃsatthañca   .   vījatthañca   davatthañca  .
Vījatthañca    ārogyatthañca   .   vījatthañca   sukhatthañca   .   vījatthañca
bhesajjatthañca   .   vījatthañca   dānatthañca  .  vījatthañca  puññatthañca .
Vījatthañca   yaññatthañca   .   vījatthañca   saggatthañca   ceteti  upakkamati
muccati āpatti saṅghādisesassa.
     [315]   Vīmaṃsatthañca  davatthañca  .  vīmaṃsatthañca  ārogyatthañca .
Vīmaṃsatthañca   sukhatthañca   .   vīmaṃsatthañca   bhesajjatthañca   .  vīmaṃsatthañca
dānatthañca   .   vīmaṃsatthañca   puññatthañca  .  vīmaṃsatthañca  yaññatthañca .
Vīmaṃsatthañca   saggatthañca   .   vīmaṃsatthañca   vījatthañca  ceteti  upakkamati
muccati āpatti saṅghādisesassa.
     [316]   Davatthañca   ārogyatthañca   ceteti   upakkamati  muccati
Āpatti    saṅghādisesassa    .   davatthañca   sukhatthañca   .   davatthañca
bhesajjatthañca   .   davatthañca   dānatthañca  .  davatthañca  puññatthañca .
Davatthañca    yaññatthañca    .    davatthañca   saggatthañca   .   davatthañca
vījatthañca    .    davatthañca   vīmaṃsatthañca   ceteti   upakkamati   muccati
āpatti saṅghādisesassa.
                         Ekamūlakaṃ 1- baddhacakkaṃ niṭṭhitaṃ.
                        Dumūlakādipi evameva netabbaṃ.
     [317]  Ārogyatthañca  sukhatthañca  bhesajjatthañca  ceteti upakkamati
muccati    āpatti   saṅghādisesassa   .pe.   ārogyatthañca   sukhatthañca
davatthañca ceteti upakkamati muccati āpatti saṅghādisesassa.
                             Dumūlakaṃ khaṇḍacakkaṃ.
     [318]   Sukhatthañca   bhesajjatthañca  dānatthañca  ceteti  upakkamati
muccati    āpatti    saṅghādisesassa   .pe.   sukhatthañca   bhesajjatthañca
davatthañca   .pe.   sukhatthañca   bhesajjatthañca   ārogyatthañca   ceteti
upakkamati    muccati    āpatti    saṅghādisesassa    .pe.   vīmaṃsatthañca
davatthañca    ārogyatthañca    ceteti    upakkamati    muccati   āpatti
saṅghādisesassa    .pe.    vīmaṃsatthañca   davatthañca   vījatthañca   ceteti
upakkamati muccati āpatti saṅghādisesassa.
                          Dumūlakaṃ baddhacakkaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. Ma. ekamūlakassa.
     [319]   Timūlakaṃ   catumūlakaṃ  pañcamūlakaṃ  chamūlakaṃ  sattamūlakaṃ  aṭṭhamūlakaṃ
navamūlakaṃ evameva kātabbaṃ.
                              Idaṃ sabbamūlakaṃ.
     [320]  Ārogyatthañca  sukhatthañca  .  bhesajjatthañca  dānatthañca.
Puññatthañca    yaññatthañca   .   saggatthañca   vījatthañca   .   vīmaṃsatthañca
davatthañca ceteti upakkamati muccati āpatti saṅghādisesassa.
                          Sabbamūlakaṃ niṭṭhitaṃ.
     [321]   Nīlañca   pītakañca   ceteti   upakkamati  muccati  āpatti
saṅghādisesassa   .   nīlañca   lohitakañca  .pe.  nīlañca  odātañca .
Nīlañca     takkavaṇṇañca     .    nīlañca    dakavaṇṇañca    .    nīlañca
telavaṇṇañca    .   nīlañca   khīravaṇṇañca   .   nīlañca   dadhivaṇṇañca  .
Nīlañca     sappivaṇṇañca     ceteti     upakkamati    muccati    āpatti
saṅghādisesassa.
                 Ekamūlakaṃ 1- khaṇḍacakkaṃ niṭṭhitaṃ.
     [322]   Pītakañca  lohitakañca  ceteti  upakkamati  muccati  āpatti
saṅghādisesassa  .  pītakañca  odātañca  .pe.  pītakañca  takkavaṇṇañca .
Pītakañca      dakavaṇṇañca      .      pītakañca     telavaṇṇañca    .
Pītakañca    khīravaṇṇañca    .    pītakañca    dadhivaṇṇañca    .    pītakañca
sappivaṇṇañca    .    pītakañca    nīlañca    ceteti   upakkamati   muccati
@Footnote: 1 Yu. Ma. ekamūlakassa.
Āpatti saṅghādisesassa.
     {322.1}   Lohitakañca   odātañca   ceteti   upakkamati  muccati
āpatti     saṅghādisesassa     .     lohitakañca    takkavaṇṇañca   .
Lohitakañca     dakavaṇṇañca     .     lohitakañca     telavaṇṇañca   .
Lohitakañca     khīravaṇṇañca     .     lohitakañca     dadhivaṇṇañca    .
Lohitakañca    sappivaṇṇañca    .   lohitakañca   nīlañca   .   lohitakañca
pītakañca    ceteti   upakkamati   muccati   āpatti   saṅghādisesassa  .
Odātañca     takkavaṇṇañca     .     odātañca     dakavaṇṇañca   .
Odātañca   telavaṇṇañca   .   odātañca   khīravaṇṇañca   .  odātañca
dadhivaṇṇañca   .   odātañca   sappivaṇṇañca   .   odātañca  nīlañca .
Odātañca   pītakañca   .   odātañca   lohitakañca   ceteti  upakkamati
muccati āpatti saṅghādisesassa.
     {322.2}     Takkavaṇṇañca     dakavaṇṇañca     .    takkavaṇṇañca
telavaṇṇañca     .     takkavaṇṇañca    khīravaṇṇañca    .    takkavaṇṇañca
dadhivaṇṇañca     .     takkavaṇṇañca    sappivaṇṇañca    .    takkavaṇṇañca
nīlañca   .   takkavaṇṇañca   pītakañca   .   takkavaṇṇañca   lohitakañca .
Takkavaṇṇañca    odātañca    ceteti    upakkamati    muccati    āpatti
saṅghādisesassa.
     {322.3}     Dakavaṇṇañca     telavaṇṇañca     .     dakavaṇṇañca
khīravaṇṇañca     .     dakavaṇṇañca     dadhivaṇṇañca     .     dakavaṇṇañca
sappivaṇṇañca      .      dakavaṇṇañca     nīlañca     .     dakavaṇṇañca
pītakañca      .      dakavaṇṇañca     lohitakañca     .     dakavaṇṇañca
odātañca     .    dakavaṇṇañca    takkavaṇṇañca    ceteti    upakkamati
Muccati āpatti saṅghādisesassa.
     {322.4}     Telavaṇṇañca     khīravaṇṇañca     .    telavaṇṇañca
davivaṇṇañca        .        telavaṇṇañca       sappivaṇṇañca      .
Telavaṇṇañca    nīlañca    .   telavaṇṇañca   pītakañca   .   telavaṇṇañca
lohitakañca     .     telavaṇṇañca     odātañca    .    telavaṇṇañca
takkavaṇṇañca    .    telavaṇṇañca    dakavaṇṇañca    ceteti    upakkamati
muccati āpatti saṅghādisesassa.
     {322.5}      Khīravaṇṇañca     dadhivaṇṇañca     .     khīravaṇṇañca
sappivaṇṇañca      .      khīravaṇṇañca     nīlañca     .     khīravaṇṇañca
pītakañca      .      khīravaṇṇañca     lohitakañca     .     khīravaṇṇañca
odātañca     .     khīravaṇṇañca     takkavaṇṇañca     .    khīravaṇṇañca
dakavaṇṇañca     .    khīravaṇṇañca    telavaṇṇañca    ceteti    upakkamati
muccati āpatti saṅghādisesassa.
     {322.6}     Dadhivaṇṇañca     sappivaṇṇañca     .     dadhivaṇṇañca
nīlañca    .   dadhivaṇṇañca   pītakañca   .   dadhivaṇṇañca   lohitakañca  .
Dadhivaṇṇañca     odātañca     .     dadhivaṇṇañca     takkavaṇṇañca   .
Dadhivaṇṇañca     dakavaṇṇañca     .     dadhivaṇṇañca     telavaṇṇañca   .
Dadhivaṇṇañca     khīravaṇṇañca    ceteti    upakkamati    muccati    āpatti
saṅghādisesassa.
     {322.7}     Sappivaṇṇañca     nīlañca     ceteti     upakkamati
muccati       āpatti       saṅghādisesassa       .      sappivaṇṇañca
pītakañca     .     sappivaṇṇañca     lohitakañca     .     sappivaṇṇañca
odātañca     .     sappivaṇṇañca    takkavaṇṇañca    .    sappivaṇṇañca
dakavaṇṇañca     .     sappivaṇṇañca    telavaṇṇañca    .    sappivaṇṇañca
Khīravaṇṇañca     .    sappivaṇṇañca    dadhivaṇṇañca    ceteti    upakkamati
muccati āpatti saṅghādisesassa.
                        Ekamūlakaṃ 1- baddhacakkaṃ niṭṭhitaṃ.
                         Dumūlakādipi evameva netabbaṃ.
     [323]   Nīlañca   pītakañca  lohitakañca  ceteti  upakkamati  muccati
āpatti   saṅghādisesassa   .   nīlañca   pītakañca   odātañca   ceteti
upakkamati   muccati   āpatti   saṅghādisesassa   .pe.   nīlañca  pītakañca
sappivaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa.
                         Dumūlakaṃ khaṇḍacakkaṃ niṭṭhitaṃ.
     [324]   Pītakañca   lohitakañca   odātañca   ceteti   upakkamati
muccati    āpatti    saṅghādisesassa    .pe.    pītakañca    lohitakañca
nīlañca   ceteti   upakkamati   muccati   āpatti   saṅghādisesassa  .pe.
Dadhivaṇṇañca     sappivaṇṇañca    nīlañca    ceteti    upakkamati    muccati
āpatti      saṅghādisesassa     .pe.     dadhivaṇṇañca     sappivaṇṇañca
khīravaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa.
                         Dumūlakaṃ baddhacakkaṃ niṭṭhitaṃ.
     [325]   Timūlakaṃ   catumūlakaṃ  pañcamūlakaṃ  chamūlakaṃ  sattamūlakaṃ  aṭṭhamūlakaṃ
navamūlakaṃ evameva kātabbaṃ.
                              Idaṃ sabbamūlakaṃ.
@Footnote: 1 Yu. Ma. ekamūlakassa.
     [326]   Nīlañca   pītakañca   lohitakañca   odātañca  takkavaṇṇañca
dakavaṇṇañca     telavaṇṇañca     khīravaṇṇañca    dadhivaṇṇañca    sappivaṇṇañca
ceteti upakkamati muccati āpatti saṅghādisesassa.
                         Sabbamūlakaṃ niṭṭhitaṃ.
     [327]    Ārogyatthañca   nīlañca   ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .  ārogyatthañca  sukhatthañca  nīlañca  pītakañca
ceteti   upakkamati   muccati  āpatti  saṅghādisesassa  .  ārogyatthañca
sukhatthañca    bhesajjatthañca    nīlañca    pītakañca    lohitakañca   ceteti
upakkamati    muccati    āpatti    saṅghādisesassa    .   ārogyatthañca
sukhatthañca    bhesajjatthañca    dānatthañca   nīlañca   pītakañca   lohitakañca
odātañca   ceteti   upakkamati   muccati   āpatti   saṅghādisesassa .
Ārogyatthañca    sukhatthañca    bhesajjatthañca    dānatthañca    puññatthañca
nīlañca    pītakañca    lohitakañca    odātañca    takkavaṇṇañca   ceteti
upakkamati    muccati    āpatti    saṅghādisesassa    .   ārogyatthañca
sukhatthañca     bhesajjatthañca     dānatthañca     puññatthañca    yaññatthañca
nīlañca    pītakañca    lohitakañca   odātañca   takkavaṇṇañca   dakavaṇṇañca
ceteti upakkamati muccati āpatti saṅghādisesassa.
     {327.1}   Ārogyatthañca   sukhatthañca   bhesajjatthañca  dānatthañca
puññatthañca    yaññatthañca    saggatthañca    nīlañca   pītakañca   lohitakañca
odātañca   takkavaṇṇañca   dakavaṇṇañca   telavaṇṇañca   ceteti  upakkamati
Muccati    āpatti    saṅghādisesassa    .    ārogyatthañca   sukhatthañca
bhesajjatthañca     dānatthañca     puññatthañca    yaññatthañca    saggatthañca
vījatthañca    nīlañca    pītakañca    lohitakañca   odātañca   takkavaṇṇañca
dakavaṇṇañca    telavaṇṇañca    khīravaṇṇañca    ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .   ārogyatthañca   sukhatthañca  bhesajjatthañca
dānatthañca      puññatthañca     yaññatthañca     saggatthañca     vījatthañca
vīmaṃsatthañca    nīlañca    pītakañca   lohitakañca   odātañca   takkavaṇṇañca
dakavaṇṇañca      telavaṇṇañca     khīravaṇṇañca     dadhivaṇṇañca     ceteti
upakkamati muccati āpatti saṅghādisesassa.
     {327.2} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca
yaññatthañca   saggatthañca  vījatthañca  vīmaṃsatthañca  davatthañca  nīlañca  pītakañca
lohitakañca     odātañca     takkavaṇṇañca    dakavaṇṇañca    telavaṇṇañca
khīravaṇṇañca    dadhivaṇṇañca    sappivaṇṇañca    ceteti   upakkamati   muccati
āpatti saṅghādisesassa.
               Ubhatobaddhamissakacakkaṃ 1- niṭṭhitaṃ.
     [328]   Nīlaṃ   mocessāmīti   ceteti   upakkamati  pītakaṃ  muccati
āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti  upakkamati
lohitakaṃ  muccati  āpatti  saṅghādisesassa  .  nīlaṃ  mocessāmīti  ceteti
upakkamati    odātaṃ    muccati    āpatti    saṅghādisesassa   .   nīlaṃ
@Footnote: 1 Yu. Ma. missakacakkaṃ.
Mocessāmīti    ceteti    upakkamati    takkavaṇṇaṃ    muccati    āpatti
saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti   upakkamati  dakavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti
upakkamati    telavaṇṇaṃ    muccati    āpatti   saṅghādisesassa   .   nīlaṃ
mocessāmīti     ceteti    upakkamati    khīravaṇṇaṃ    muccati    āpatti
saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti   upakkamati  dadhivaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
                                Khaṇḍacakkaṃ niṭṭhitaṃ.
     [329]   Pītakaṃ  mocessāmīti  ceteti  upakkamati  lohitakaṃ  muccati
āpatti   saṅghādisesassa   .   pītakaṃ   mocessāmīti  ceteti  upakkamati
odātaṃ   muccati   .pe.   takkavaṇṇaṃ   muccati   .  dakavaṇṇaṃ  muccati .
Telavaṇṇaṃ   muccati   .   khīravaṇṇaṃ   muccati   .   dadhivaṇṇaṃ   muccati  .
Sappivaṇṇaṃ muccati. Nīlaṃ muccati āpatti saṅghādisesassa.
                               Baddhacakkaṃ niṭṭhitaṃ.
     [330]  Lohitakaṃ  mocessāmīti  ceteti  upakkamati  odātaṃ muccati
āpatti   saṅghādisesassa   .  lohitakaṃ  mocessāmīti  ceteti  upakkamati
takkavaṇṇaṃ   muccati   .pe.   dakavaṇṇaṃ   muccati  .  telavaṇṇaṃ  muccati .
Khīravaṇṇaṃ   muccati   .   dadhivaṇṇaṃ   muccati  .  sappivaṇṇaṃ  muccati  .  nīlaṃ
muccati  .  pītakaṃ  muccati  āpatti  saṅghādisesassa. Odātaṃ mocessāmīti
Ceteti    upakkamati    takkavaṇṇaṃ    muccati    āpatti   saṅghādisesassa
.pe.    lohitakaṃ    muccati    āpatti    saṅghādisesassa   .   (evaṃ
cakkāni   veditabbāni   .)  sappivaṇṇaṃ  mocessāmīti  ceteti  upakkamati
nīlaṃ   muccati   āpatti   saṅghādisesassa   .   sappivaṇṇaṃ   mocessāmīti
ceteti   upakkamati   pītakaṃ  muccati  .pe.  lohitakaṃ  muccati  .  odātaṃ
muccati  .  takkavaṇṇaṃ  muccati  .  dakavaṇṇaṃ  muccati  .  telavaṇṇaṃ muccati.
Khīravaṇṇaṃ muccati. Dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
                              Kucchicakkaṃ niṭṭhitaṃ.
     [331]   Pītakaṃ   mocessāmīti   ceteti   upakkamati  nīlaṃ  muccati
āpatti   saṅghādisesassa   .  lohitakaṃ  mocessāmīti  ceteti  upakkamati
nīlaṃ   muccati   .   odātaṃ   mocessāmīti   ceteti   upakkamati   nīlaṃ
muccati   .  takkavaṇṇaṃ  mocessāmīti  ceteti  upakkamati  nīlaṃ  muccati .
Dakavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  nīlaṃ  muccati  .  telavaṇṇaṃ
mocessāmīti  ceteti  upakkamati  nīlaṃ  muccati  .  khīravaṇṇaṃ  mocessāmīti
ceteti   upakkamati   nīlaṃ   muccati   .  dadhivaṇṇaṃ  mocessāmīti  ceteti
upakkamati    nīlaṃ    muccati    .    sappivaṇṇaṃ   mocessāmīti   ceteti
upakkamati nīlaṃ muccati āpatti saṅghādisesassa.
                  Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ.
     [332]   Lohitakaṃ  mocessāmīti  ceteti  upakkamati  pītakaṃ  muccati
āpatti   saṅghādisesassa   .   odātaṃ   takkavaṇṇaṃ   dakavaṇṇaṃ  telavaṇṇaṃ
Khīravaṇṇaṃ    dadhivaṇṇaṃ    sappivaṇṇaṃ    .    nīlaṃ   mocessāmīti   ceteti
upakkamati pītakaṃ muccati āpatti saṅghādisesassa.
                      Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ.
     [333]  Odātaṃ  mocessāmīti  ceteti  upakkamati  lohitakaṃ muccati
āpatti   saṅghādisesassa   .   takkavaṇṇaṃ   dakavaṇṇaṃ   telavaṇṇaṃ  khīravaṇṇaṃ
dadhivaṇṇaṃ    sappivaṇṇaṃ    nīlaṃ    .    pītakaṃ    mocessāmīti    ceteti
upakkamati lohitakaṃ muccati āpatti saṅghādisesassa.
                  Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ.
     [334]   Takkavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  odātaṃ
muccati    āpatti   saṅghādisesassa   .   dakavaṇṇaṃ   telavaṇṇaṃ   khīravaṇṇaṃ
dadhivaṇṇaṃ   sappivaṇṇaṃ   nīlaṃ   pītakaṃ   .   lohitakaṃ  mocessāmīti  ceteti
upakkamati odātaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ.
     [335]   Dakavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  takkavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   telavaṇṇaṃ   khīravaṇṇaṃ   dadhivaṇṇaṃ
sappivaṇṇaṃ   nīlaṃ   pītakaṃ   lohitakaṃ   .   odātaṃ  mocessāmīti  ceteti
upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.
     [336]   Telavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  dakavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   khīravaṇṇaṃ   dadhivaṇṇaṃ   sappivaṇṇaṃ
Nīlaṃ   pītakaṃ   lohitakaṃ   odātaṃ   .   takkavaṇṇaṃ  mocessāmīti  ceteti
upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ.
     [337]   Khīravaṇṇaṃ   mocessāmīti   ceteti   upakkamati  telavaṇṇaṃ
muccati    āpatti    saṅghādisesassa    .    dadhivaṇṇaṃ   sappivaṇṇaṃ   nīlaṃ
pītakaṃ    lohitakaṃ    odātaṃ    takkavaṇṇaṃ   .   dakavaṇṇaṃ   mocessāmīti
ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa.
               Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.
     [338]   Dadhivaṇṇaṃ   mocessāmīti   ceteti   upakkamati   khīravaṇṇaṃ
muccati   āpatti   saṅghādisesassa   .   sappivaṇṇaṃ   nīlaṃ  pītakaṃ  lohitakaṃ
odātaṃ   takkavaṇṇaṃ   dakavaṇṇaṃ   .   telavaṇṇaṃ   mocessāmīti   ceteti
upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa.
               Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.
     [339]   Sappivaṇṇaṃ   mocessāmīti   ceteti   upakkamati  dadhivaṇṇaṃ
muccati   āpatti   saṅghādisesassa   .   nīlaṃ   pītakaṃ   lohitakaṃ  odātaṃ
takkavaṇṇaṃ   dakavaṇṇaṃ   telavaṇṇaṃ   .   khīravaṇṇaṃ   mocessāmīti   ceteti
upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ.
     [340]   Nīlaṃ  mocessāmīti  ceteti  upakkamati  sappivaṇṇaṃ  muccati
āpatti    saṅghādisesassa    .   pītakaṃ   lohitakaṃ   odātaṃ   takkavaṇṇaṃ
Dakavaṇṇaṃ    telavaṇṇaṃ   khīravaṇṇaṃ   .   dadhivaṇṇaṃ   mocessāmīti   ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
                    Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ.
                         Piṭṭhicakkaṃ niṭṭhitaṃ 1-.
     [343] *- ceteti upakkamati muccati āpatti saṅghādisesassa.
Ceteti   upakkamati   na   muccati  āpatti  thullaccayassa  .  ceteti  na
upakkamati   muccati   anāpatti   .   ceteti   na  upakkamati  na  muccati
anāpatti   .  na  ceteti  upakkamati  muccati  anāpatti  .  na  ceteti
upakkamati   na   muccati  anāpatti  .  na  ceteti  na  upakkamati  muccati
anāpatti. Na ceteti na upakkamati na muccati anāpatti.
     [344]    Anāpatti    supinantena   namocanādhippāyassa   ummatta
kassa khittacittassa vedanaṭṭassa ādikammikassāti.
     [345]  Supinoccārapassāvo               vitakkuṇhodakena ca
                  bhesajjaṃ kaṇḍuvaṃ maggo            vatthi jantāgharaṃ ūru 2-
                  sāmaṇero ca sutto ca             ūru muṭṭhinā pīḷayi
                  ākāse thambhaṃ nijjhāyi          chiddaṃ kaṭṭhena ghaṭṭayi
@Footnote: 1 Yu. Ma. piṭṭhicakkapeyyālo niṭṭhito. tesu tesu potthakesu
@āgato peyyālavidhi yebhuyyena visadiso hoti katthaci saṅkhitto katthaci
@vitthāro. tadatthikena tato tato pariyesitabbaṃ. 2 Yu. Ma. vatthiṃ jantāgharupakkamo.
@* neṄ‡aṅacākalekhakhṛ´a [341]-[342] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa
                  Sote udañjalaṃ dhāvaṃ              pupphāvaḷiya pokkharaṃ
                  vālikā kaddamusseko 1-       sayanaṅguṭṭhakena cāti.
     [346]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  supinantena
asuci  mucci  .  tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ
āpattiṃ    āpannoti   .   athakho   so   bhikkhu   bhagavato   etamatthaṃ
ārocesi. Anāpatti bhikkhu supinantenāti.
     [347]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  uccāraṃ
karontassa   asuci  mucci  .  tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ
saṅghādisesaṃ   āpattiṃ  āpannoti  .  bhagavato  etamatthaṃ  ārocesi .
Kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  mocanādhippāyoti  .  anāpatti
bhikkhu namocanādhippāyassāti.
     [348]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  passāvaṃ
karontassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     [349]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  kāmavitakkaṃ
vitakkentassa   asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu kāmavitakkaṃ 2- vitakkentassāti.
     [350]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno uṇhodakena
nahāyantassa    asuci    mucci    .   tassa   kukkuccaṃ   ahosi   .pe.
@Footnote: 1 Yu. kaddamudako. 2 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  mocanādhippāyoti  .  anāpatti
bhikkhu namocanādhippāyassāti.
     {350.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
uṇhodakena  nahāyantassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {350.2} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
uṇhodakena  nahāyantassa  asuci  na  mucci  .  tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [351]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  aṅgajāte
vaṇo  hoti  .  bhesajjena  ālimpantassa  asuci  mucci  .  tassa kukkuccaṃ
ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ  āpattiṃ  āpannoti . Bhagavato
etamatthaṃ ārocesi. Kiṃcitto tvaṃ bhikkhūti. Nāhaṃ bhagavā mocanādhippāyoti.
Anāpatti bhikkhu namocanādhippāyassāti.
     {351.1}  Tena  kho  pana  samayena  aññatarassa bhikkhuno aṅgajāte
vaṇo   hoti   .   tassa   mocanādhippāyassa   bhesajjena  ālimpantassa
asuci  mucci  .pe.  asuci  na mucci. Tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [352]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  aṇḍaṃ
kaṇḍuvantassa    asuci    mucci    .   tassa   kukkuccaṃ   ahosi   .pe.
Anāpatti bhikkhu namocanādhippāyassāti.
     {352.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
aṇḍaṃ  kaṇḍuvantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [353]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  maggaṃ
gacchantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {353.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
maggaṃ  gacchantassa  asuci  mucci  .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [354]  Tena  kho  pana  samayena aññatarassa bhikkhuno vatthiṃ gahetvā
passāvaṃ  karontassa  asuci  mucci  .  tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu namocanādhippāyassāti.
     {354.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
vatthiṃ  gahetvā  passāvaṃ  karontassa  asuci  mucci  .pe. Asuci na mucci.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
thullaccayassāti.
     [355]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  jantāghare
udaravaṭṭiṃ    tāpentassa   asuci   mucci   .   tassa   kukkuccaṃ   ahosi
.pe.    anāpatti    bhikkhu    namocanādhippāyassāti   .   tena   kho
Pana    samayena    aññatarassa   bhikkhuno   mocanādhippāyassa   jantāghare
udaravaṭṭiṃ   tāpentassa   asuci   mucci   .pe.   asuci   na   mucci .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [356]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  jantāghare
upajjhāyassa   piṭṭhiparikammaṃ   karontassa   asuci  mucci  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu namocanādhippāyassāti.
     {356.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
jantāghare  upajjhāyassa  piṭṭhiparikammaṃ  karontassa  asuci  mucci .pe. Asuci
na  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu saṅghādisesassa
āpatti thullaccayassāti.
     [357]  Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāpentassa
asuci   mucci   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
namocanādhippāyassāti.
     {357.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ūruṃ  ghaṭṭāpentassa  asuci  mucci  .pe.  asuci  na  mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [358]  Tena  kho  pana  samayena  aññataro  bhikkhu mocanādhippāyo
aññataraṃ   sāmaṇeraṃ   etadavoca   ehi   me   tvaṃ  āvuso  sāmaṇera
aṅgajātaṃ   gaṇhāhīti   .   so   tassa   aṅgajātaṃ  aggahesi  .  tassa
Asuci   mucci   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno saṅghādisesanti.
     [359]   Tena   kho   pana   samayena   aññataro  bhikkhu  suttassa
sāmaṇerassa   aṅgajātaṃ   aggahesi   .   tassa   asuci  mucci  .  tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     [360]  Tena  kho  pana  samayena aññatarassa bhikkhuno ūrūhi aṅgajātaṃ
pīḷentassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {360.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ūrūhi  aṅgajātaṃ  pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [361]  Tena  kho pana samayena aññatarassa bhikkhuno muṭṭhinā aṅgajātaṃ
pīḷentassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {361.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [362]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ākāse     kaṭiṃ     kampentassa    asuci    mucci    .pe.    asuci
Na   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  saṅghādisesassa
āpatti thullaccayassāti.
     [363]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  kāyaṃ
thambhentassa   asuci   mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {363.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kāyaṃ  thambhentassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [364]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
mātugāmassa   aṅgajātaṃ   upanijjhāyi   .   tassa  asuci  mucci  .  tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   na   ca
bhikkhave    sārattena    mātugāmassa   aṅgajātaṃ   upanijjhāyitabbaṃ   yo
upanijjhāyeyya āpatti dukkaṭassāti.
     [365]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
tālacchiddaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe.  asuci na mucci.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
thullaccayassāti.
     [366]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kaṭṭhena    aṅgajātaṃ   ghaṭṭentassa   asuci   mucci   .pe.   asuci   na
mucci    .    tassa    kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu
Saṅghādisesassa āpatti thullaccayassāti.
     [367]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  paṭisote
nahāyantassa   asuci   mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {367.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote
nahāyantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [368]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  udañjale
kīḷantassa   asuci   mucci   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {368.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udañjale  kīḷantassa  asuci  mucci  .pe.  asuci  na  mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [369]   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  udake
dhāvantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {369.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udake  dhāvantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [370]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  pupphāvaḷiyaṃ
Kīḷantassa   asuci   mucci   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {370.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
pupphāvaḷiyaṃ  kīḷantassa  asuci  mucci  .pe.  asuci  na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [371]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno pokkharavane
dhāvantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {371.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
pokkharavane  dhāvantassa  asuci  mucci  .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [372]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
vālikaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe. Asuci na mucci. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
thullaccayassāti.
     [373]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kaddamaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe.  asuci  na  mucci .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [374]  Tena  kho pana samayena aññatarassa bhikkhuno udakena aṅgajātaṃ
Osiñcantassa  asuci  mucci  .  tassa  kukkuccaṃ ahosi .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {374.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udakena  aṅgajātaṃ  osiñcantassa  asuci  mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.



             The Pali Tipitaka in Roman Character Volume 1 page 221-250. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=301&items=74              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=301&items=74&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=301&items=72              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=301&items=72              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :